Loading...
अथर्ववेद > काण्ड 6 > सूक्त 71

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 71/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - विश्वे देवाः छन्दः - त्रिष्टुप् सूक्तम् - अन्न सूक्त

    यदन्न॒मद्म्यनृ॑तेन देवा दा॒स्यन्नदा॑स्यन्नु॒त सं॑गृ॒णामि॑। वै॑श्वान॒रस्य॑ मह॒तो म॑हि॒म्ना शि॒वं मह्यं॒ मधु॑मद॒स्त्वन्न॑म् ॥

    स्वर सहित पद पाठ

    यत् । अन्न॑म् । अद्मि॑ । अनृ॑तेन । दे॒वा॒: । दा॒स्यन् । अदा॑स्यन् । उ॒त । स॒म्ऽगृ॒णामि॑ । वै॒श्वा॒न॒रस्य॑ । म॒ह॒त: । म॒हि॒म्ना । शि॒वम् । मह्य॑म् । मधु॑ऽमत् । अ॒स्तु॒ । अन्न॑म् ॥७१.३॥


    स्वर रहित मन्त्र

    यदन्नमद्म्यनृतेन देवा दास्यन्नदास्यन्नुत संगृणामि। वैश्वानरस्य महतो महिम्ना शिवं मह्यं मधुमदस्त्वन्नम् ॥

    स्वर रहित पद पाठ

    यत् । अन्नम् । अद्मि । अनृतेन । देवा: । दास्यन् । अदास्यन् । उत । सम्ऽगृणामि । वैश्वानरस्य । महत: । महिम्ना । शिवम् । मह्यम् । मधुऽमत् । अस्तु । अन्नम् ॥७१.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 71; मन्त्र » 3

    भाषार्थ -
    (देवाः) हे दिव्य कोटी के पितरो! [मन्त्र २] (यत्) जो (अन्नम्) अन्न (अनृतेन) अन्त मार्ग से प्राप्त कर (अदिम) मैं खाता हूं; (दास्यन्) ऋण द्वारा प्राप्त अन्न को वापिस दूंगा (उत अदास्यन्) या न दूंगा तो भी (संगृणामि) मैं प्रतिज्ञा करता हूं [कि दूंगा], (मह्यम्) मेरे लिये वह, सब कुछ, (वैश्वानरस्य) सब नर-नारियों के हितकारी (महतः) महान् परमेश्वर की (महिम्ना) महिमा द्वारा, तथा वह (अन्नम) प्राप्त अन्न (शिवम्) सुखप्रद तथा (मधुमत्) मधुर (अस्तु) हो। अथवा "दास्यन् अदास्यन्= "दे सकूंगा, या न दे सकूंगा" [दानरूप में प्रतिज्ञात धन]।

    इस भाष्य को एडिट करें
    Top