Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 71/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - विश्वे देवाः
छन्दः - त्रिष्टुप्
सूक्तम् - अन्न सूक्त
यदन्न॒मद्म्यनृ॑तेन देवा दा॒स्यन्नदा॑स्यन्नु॒त सं॑गृ॒णामि॑। वै॑श्वान॒रस्य॑ मह॒तो म॑हि॒म्ना शि॒वं मह्यं॒ मधु॑मद॒स्त्वन्न॑म् ॥
स्वर सहित पद पाठयत् । अन्न॑म् । अद्मि॑ । अनृ॑तेन । दे॒वा॒: । दा॒स्यन् । अदा॑स्यन् । उ॒त । स॒म्ऽगृ॒णामि॑ । वै॒श्वा॒न॒रस्य॑ । म॒ह॒त: । म॒हि॒म्ना । शि॒वम् । मह्य॑म् । मधु॑ऽमत् । अ॒स्तु॒ । अन्न॑म् ॥७१.३॥
स्वर रहित मन्त्र
यदन्नमद्म्यनृतेन देवा दास्यन्नदास्यन्नुत संगृणामि। वैश्वानरस्य महतो महिम्ना शिवं मह्यं मधुमदस्त्वन्नम् ॥
स्वर रहित पद पाठयत् । अन्नम् । अद्मि । अनृतेन । देवा: । दास्यन् । अदास्यन् । उत । सम्ऽगृणामि । वैश्वानरस्य । महत: । महिम्ना । शिवम् । मह्यम् । मधुऽमत् । अस्तु । अन्नम् ॥७१.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 71; मन्त्र » 3
भाषार्थ -
(देवाः) हे दिव्य कोटी के पितरो! [मन्त्र २] (यत्) जो (अन्नम्) अन्न (अनृतेन) अन्त मार्ग से प्राप्त कर (अदिम) मैं खाता हूं; (दास्यन्) ऋण द्वारा प्राप्त अन्न को वापिस दूंगा (उत अदास्यन्) या न दूंगा तो भी (संगृणामि) मैं प्रतिज्ञा करता हूं [कि दूंगा], (मह्यम्) मेरे लिये वह, सब कुछ, (वैश्वानरस्य) सब नर-नारियों के हितकारी (महतः) महान् परमेश्वर की (महिम्ना) महिमा द्वारा, तथा वह (अन्नम) प्राप्त अन्न (शिवम्) सुखप्रद तथा (मधुमत्) मधुर (अस्तु) हो। अथवा "दास्यन् अदास्यन्= "दे सकूंगा, या न दे सकूंगा" [दानरूप में प्रतिज्ञात धन]।
टिप्पणी -
[यह मनुष्य का स्वभाव है कि वह अनुचित काम करके भी उस के दुष्फल को प्राप्त करना नहीं चाहता, और तदनुरूप प्रार्थना भी परमेश्वर से करता है। ऐसा प्रार्थनाएं भी अन्ततोगत्वा सुखप्रद हो जाती हैं। बार-बार प्रार्थनाओं के करते किसा समय प्रार्थी में अनुताप प्रकट हो जाता है और वह अनुचित कर्मों के करने से उपरत हो जाता है]।