Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 72/ मन्त्र 1
सूक्त - अथर्वाङ्गिरा
देवता - शेपोऽर्कः
छन्दः - जगती
सूक्तम् - वाजीकरण सूक्त
यथा॑सि॒तः प्र॒थय॑ते॒ वशाँ॒ अनु॒ वपूं॑षि कृ॒ण्वन्नसु॑रस्य मा॒यया॑। ए॒वा ते॒ शेपः॒ सह॑सा॒यम॒र्कोऽङ्गे॒नाङ्गं॒ संस॑मकं कृणोतु ॥
स्वर सहित पद पाठयथा॑ । अ॒सि॒त: । प्र॒थय॑ते। वशा॑न् । अनु॑ । वपूं॑षि । कृ॒ण्वन् । असु॑रस्य । मा॒यया॑ । ए॒व । ते॒ । शेप॑: । सह॑सा ।अ॒यम् । अ॒र्क:। अङ्गे॑न । अङ्ग॑म् । सम्ऽस॑मकम् । कृ॒णो॒तु॒॥७२.१॥
स्वर रहित मन्त्र
यथासितः प्रथयते वशाँ अनु वपूंषि कृण्वन्नसुरस्य मायया। एवा ते शेपः सहसायमर्कोऽङ्गेनाङ्गं संसमकं कृणोतु ॥
स्वर रहित पद पाठयथा । असित: । प्रथयते। वशान् । अनु । वपूंषि । कृण्वन् । असुरस्य । मायया । एव । ते । शेप: । सहसा ।अयम् । अर्क:। अङ्गेन । अङ्गम् । सम्ऽसमकम् । कृणोतु॥७२.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 72; मन्त्र » 1
भाषार्थ -
(यथा) जैसे (असुरस्य) प्राणप्रदाता परमेश्वर की (मायया) प्रज्ञा द्वारा, (असितः) बन्धन रहित अर्थात् सीमा रहित आकाश (प्रथयते) प्रथित होता है, विस्तृत होता है, और (वशान् अनु) कामनानुसार (वपूंषि) नानाविध शरीरों का (कृण्वन्) वह परमेश्वर पैदा करता है, (एवा) इसी प्रकार (सहसा) साहस द्वारा (ते) हे राजन् ! तेरा (शेपः) राज्य, (अयम् अर्कः) जो कि इस सूर्य की तरह ज्ञान प्रकाश से प्रकाशित हुआ है [प्रथयते] फैलता है, यह तेरा राज्य (अङ्गेन अङ्गम्१) राज्य के प्रत्येक अंग के साथ अन्य अंग को (सम्, सम्, अकम्) परस्वर संगत अर्थात् मेलयुक्त (कृणोतु) करे।
टिप्पणी -
[असुरस्य= असुः प्रज्ञानाम (निघन० ३।९) +र (रा दाने अदादि:)। असितः= अ +षिञ् बन्धने (स्वादिः) + क्तः। वशान् = वश कान्तौ, कान्तिः इच्छा कामना। शेप: =पसः = राष्ट्रम् यथा "विड़ वै गभो राष्ट्रं पसः" (श० ब्रा० १३।२।९।६) । कृण्वन् "भवति"]। [१. यथा "विशो मेऽङ्गानि सर्वत (यजु० २०॥८), अर्थात् राष्ट्र में सर्वत्र फैली भिन्न-भिन्न प्रजाएं मेरे अङ्गरूप हैं। ये शरीर के अङ्गों की तरह परस्पर मिली रहें।]