Loading...
अथर्ववेद > काण्ड 6 > सूक्त 72

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 72/ मन्त्र 3
    सूक्त - अथर्वाङ्गिरा देवता - शेपोऽर्कः छन्दः - भुरिगनुष्टुप् सूक्तम् - वाजीकरण सूक्त

    याव॑द॒ङ्गीनं॒ पार॑स्वतं॒ हास्ति॑नं॒ गार्द॑भं च॒ यत्। याव॒दश्व॑स्य वा॒जिन॒स्ताव॑त्ते वर्धतां॒ पसः॑ ॥

    स्वर सहित पद पाठ

    या॒व॒त्ऽअ॒ङ्गीन॑म् । पार॑स्वतम् । हास्ति॑नम् । गार्द॑भम् । च॒ । यत् । याव॑त् । अश्व॑स्य । वा॒जिन॑: । ताव॑त् । ते॒ । व॒र्ध॒ता॒म् । पस॑: ॥७२.३॥


    स्वर रहित मन्त्र

    यावदङ्गीनं पारस्वतं हास्तिनं गार्दभं च यत्। यावदश्वस्य वाजिनस्तावत्ते वर्धतां पसः ॥

    स्वर रहित पद पाठ

    यावत्ऽअङ्गीनम् । पारस्वतम् । हास्तिनम् । गार्दभम् । च । यत् । यावत् । अश्वस्य । वाजिन: । तावत् । ते । वर्धताम् । पस: ॥७२.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 72; मन्त्र » 3

    भाषार्थ -
    (यावद् अङ्गीनम्) जितने अवयवों वाला (पारस्वतम्= पारावतम्) कबूतर का, (हास्तिनम्) हाथो का, (च यत्) और जो (गार्दभम्) गर्दभ का, (यावत्) जितना (वाजिनः अश्वस्य) शक्तिशाली अश्व का (पस:) राष्ट्र या राज्य है [हे राजन् !] (तावत्) उतना (ते) तेरा (पस:) राष्ट्र या राज्य (वर्धताम्) बढ़े, विस्तृत हो। पसः =राष्ट्र, मन्त्र (६‌।७२।१)

    इस भाष्य को एडिट करें
    Top