Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 73/ मन्त्र 2
सूक्त - अथर्वा
देवता - सामंनस्यम्, वरुणः, सोमः, अग्निः, बृहस्पतिः, वसुगणः
छन्दः - त्रिष्टुप्
सूक्तम् - सांमनस्य सूक्त
यो वः॒ शुष्मो॒ हृद॑येष्व॒न्तराकू॑ति॒र्या वो॒ मन॑सि॒ प्रवि॑ष्टा। तान्त्सी॑वयामि ह॒विषा॑ घृ॒तेन॒ मयि॑ सजाता र॒मति॑र्वो अस्तु ॥
स्वर सहित पद पाठय: । व॒: । शुष्म॑: । हृद॑येषु । अ॒न्त: । आऽकू॑ति: । या । व॒: । मन॑सि । प्रऽवि॑ष्टा । तान् । सी॒व॒या॒मि॒ । ह॒विषा॑ । घृ॒तेन॑ । मयि॑ । स॒ऽजा॒ता॒: । र॒मति॑: । व॒: । अ॒स्तु॒ ॥७३.२॥
स्वर रहित मन्त्र
यो वः शुष्मो हृदयेष्वन्तराकूतिर्या वो मनसि प्रविष्टा। तान्त्सीवयामि हविषा घृतेन मयि सजाता रमतिर्वो अस्तु ॥
स्वर रहित पद पाठय: । व: । शुष्म: । हृदयेषु । अन्त: । आऽकूति: । या । व: । मनसि । प्रऽविष्टा । तान् । सीवयामि । हविषा । घृतेन । मयि । सऽजाता: । रमति: । व: । अस्तु ॥७३.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 73; मन्त्र » 2
भाषार्थ -
(वः) तुम्हारे (हृदयेषु अन्तः) हृदयों के अन्दर (यः) जो (शुष्मः) शत्रुशोषक बल है, (व:) तुम्हारे (मनसि) एकीभूत मन में (या) जो (आकूतिः) कल्पना [अर्थात् संकल्प] (प्रविष्टा) प्रविष्ट हुई है, (तान्) उन बलों और संकल्पों को (हविषा, घृतेन) यज्ञिय हवि और घृत द्वारा यज्ञ करके (सीवयामि) मैं सम्राट् संगठित करता हूँ, (सजाताः) हे एक साम्राज्य के पुत्रों ! (वः) तुम्हारी (रमतिः) प्रेमासक्ति (मयि अस्तु) मुझ सम्राट् में हो।
टिप्पणी -
[लगे दरबार में एकत्रित हुए अधिकारियों और शिक्षकों के प्रति सम्राट् का भाषण है। शुष्मम् बलनाम (निघं० २।९) ]।