Loading...
अथर्ववेद > काण्ड 6 > सूक्त 78

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 78/ मन्त्र 2
    सूक्त - अथर्वा देवता - रयिः छन्दः - अनुष्टुप् सूक्तम् - धनप्राप्ति प्रार्थना सूक्त

    अ॒भि व॑र्धतां॒ पय॑साभि रा॒ष्ट्रेण॑ वर्धताम्। र॒य्या स॒हस्र॑वर्चसे॒मौ स्ता॒मनु॑पक्षितौ ॥

    स्वर सहित पद पाठ

    अ॒भि । व॒र्ध॒ता॒म् । पय॑सा । अ॒भि । रा॒ष्ट्रेण॑ । व॒र्ध॒ता॒म् । र॒य्या । स॒हस्र॑ऽवर्चसा । इ॒मौ । स्ता॒म् । अनु॑पऽक्षितौ ॥७८.२॥


    स्वर रहित मन्त्र

    अभि वर्धतां पयसाभि राष्ट्रेण वर्धताम्। रय्या सहस्रवर्चसेमौ स्तामनुपक्षितौ ॥

    स्वर रहित पद पाठ

    अभि । वर्धताम् । पयसा । अभि । राष्ट्रेण । वर्धताम् । रय्या । सहस्रऽवर्चसा । इमौ । स्ताम् । अनुपऽक्षितौ ॥७८.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 78; मन्त्र » 2

    भाषार्थ -
    [पति-पत्नी दोनों] (पयसा) दुग्धादि द्वारा (अभिवर्धताम्) बढ़ें, (राष्ट्रेन) राष्ट्र या राष्ट्रिय भावना द्वारा (अभिवर्धताम्) बढ़े। (इमौ) ये दोनों (सहस्रवर्चसा) अपरिमित तेजप्रद (रय्या) सम्पत्ति द्वारा (अनुपक्षितौ)१ उपक्षीण न (स्ताम्) हों, इनकी सम्पत्ति बढ़ती रहे।

    इस भाष्य को एडिट करें
    Top