Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 78/ मन्त्र 3
सूक्त - अथर्वा
देवता - त्वष्टा
छन्दः - अनुष्टुप्
सूक्तम् - धनप्राप्ति प्रार्थना सूक्त
त्वष्टा॑ जा॒याम॑जनय॒त्त्वष्टा॑स्यै॒ त्वां पति॑म्। त्वष्टा॑ स॒हस्र॒मायुं॑षि दी॒र्घमायुः॑ कृणोतु वाम् ॥
स्वर सहित पद पाठत्वष्टा॑ । जा॒याम् । अ॒ज॒न॒य॒त् । त्वष्टा॑ । अ॒स्यै॒ । त्वाम् । पति॑म् । त्वष्टा॑ । स॒हस्र॑म् । आयूं॑षि । दी॒र्घम् । आयु॑: । कृ॒णो॒तु॒ । वा॒म् ॥७८.३॥
स्वर रहित मन्त्र
त्वष्टा जायामजनयत्त्वष्टास्यै त्वां पतिम्। त्वष्टा सहस्रमायुंषि दीर्घमायुः कृणोतु वाम् ॥
स्वर रहित पद पाठत्वष्टा । जायाम् । अजनयत् । त्वष्टा । अस्यै । त्वाम् । पतिम् । त्वष्टा । सहस्रम् । आयूंषि । दीर्घम् । आयु: । कृणोतु । वाम् ॥७८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 78; मन्त्र » 3
भाषार्थ -
(त्वष्टा) शिल्पकारी रचयिता परमेश्वर ने (जायाम्) जाया अर्थात्् पत्नी को (अजनयत) पैदा किया, (त्वष्टा) शिल्पकारी रचयिता परमेश्वर ने (अस्यै) इस जाया के लिये (त्वाम्) तुझ (पतिम्) पति को पैदा किया। (त्वष्टा) शिल्पकारी रचयिता परमेश्वर ने (सहस्रम्) हजारों (आयूंषि) आयुएं तुम्हारी की [भूतकाल में], वह (वाम्) तुम दोनों की (आायुः) [वर्तमान] आयु को (दीर्घम् कृणोतु) दीर्घ करे।
टिप्पणी -
[त्वष्टा= त्वक्षते्वा स्यात् करोतिकर्मणः (निरुक्त ८।२।११)। सहस्रम् आयूंषि= जन्म-जन्मान्तरों में हजारों आयुएं त्वष्टा ने तुम्हारी की। अथवा हजार वर्षों की दीर्घ आयु तुम्हारी करे। आयु:= जीवनकाल]।