Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 86/ मन्त्र 2
स॑मु॒द्र ई॑शे स्र॒वता॑म॒ग्निः पृ॑थि॒व्या व॒शी। च॒न्द्रमा॒ नक्ष॑त्राणामीशे॒ त्वमे॑कवृ॒षो भ॑व ॥
स्वर सहित पद पाठस॒मु॒द्र: । ई॒शे॒ । स्र॒वता॑म् । अ॒ग्नि: । पृ॒थि॒व्या:। व॒शी । च॒न्द्रमा॑: । नक्ष॑त्राणाम् । ई॒शे॒ । त्वम् । ए॒क॒ऽवृ॒ष: । भ॒व॒ ॥८६.२॥
स्वर रहित मन्त्र
समुद्र ईशे स्रवतामग्निः पृथिव्या वशी। चन्द्रमा नक्षत्राणामीशे त्वमेकवृषो भव ॥
स्वर रहित पद पाठसमुद्र: । ईशे । स्रवताम् । अग्नि: । पृथिव्या:। वशी । चन्द्रमा: । नक्षत्राणाम् । ईशे । त्वम् । एकऽवृष: । भव ॥८६.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 86; मन्त्र » 2
भाषार्थ -
(समुद्रः) समुद्र (ईशे=ईष्टे) अधीश्वर है (स्रवताम्) प्रवाहो नदियों का, (अग्निः) अग्नि (पृथिव्याः) पृथिवी का (वशी) वशयिता अर्थात् स्वामी है, (चन्द्रमाः) चान्द (नक्षत्राणाम्) नक्षत्रों का (इशे=ईष्टे) अधीश्वर है, (त्वम्) तू हे राजन् ! (एकवृषः भव) अकेला सब का मुखिया हो। [ईशे="लोपस्त आत्मनेपदेषु" (अष्टा० ७।१॥४१) द्वारा "त" का लोप]।