Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 88/ मन्त्र 3
सूक्त - अथर्वा
देवता - ध्रुवः
छन्दः - त्रिष्टुप्
सूक्तम् - ध्रुवोराजा सूक्त
ध्रु॒वोऽच्यु॑तः॒ प्र मृ॑णीहि॒ शत्रू॑न्छत्रूय॒तोऽध॑रान्पादयस्व। सर्वा॒ दिशः॒ संम॑नसः स॒ध्रीची॑र्ध्रु॒वाय॑ ते॒ समि॑तिः कल्पतामि॒ह ॥
स्वर सहित पद पाठध्रु॒व: । अच्यु॑त: । प्र । मृ॒णी॒हि॒ । शत्रू॑न् । श॒त्रु॒ऽय॒त: । अध॑रान् । पा॒द॒य॒स्व॒ । सर्वा॑: । दिश॑: । सम्ऽम॑नस: । स॒ध्रीची॑: । ध्रु॒वाय॑। ते॒ । सम्ऽइ॑ति: : । क॒ल्प॒ता॒म् । इ॒ह ॥८८.३॥
स्वर रहित मन्त्र
ध्रुवोऽच्युतः प्र मृणीहि शत्रून्छत्रूयतोऽधरान्पादयस्व। सर्वा दिशः संमनसः सध्रीचीर्ध्रुवाय ते समितिः कल्पतामिह ॥
स्वर रहित पद पाठध्रुव: । अच्युत: । प्र । मृणीहि । शत्रून् । शत्रुऽयत: । अधरान् । पादयस्व । सर्वा: । दिश: । सम्ऽमनस: । सध्रीची: । ध्रुवाय। ते । सम्ऽइति: : । कल्पताम् । इह ॥८८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 88; मन्त्र » 3
भाषार्थ -
हे सम्राट् (ध्रुवः) तू स्थिररूप और (अच्युतः) च्युतिरहित हुआ (शत्रून्) शत्रुओं को (प्रमृणोहि) मार, (शत्रुयतः) और शत्रुता चाहनेवालों को (अधरान् पादयस्व) अपने नीचे कर। (सर्वाः दिशः) सब दिशाओं के वासी प्रजाएं (संमनसः) एक मनवाली (सध्रीची:) तथा तेरे साथ मिल कर चलनेवाली हों, (ध्रुवाय ते) स्थिररूप में विद्यमान तेरे लिये (इह) इस साम्राज्य में (समितिः) राष्ट्रों के राजाओं की सभा अर्थात् राजसभा (कल्पताम्)१ सामर्थ्यसम्पन्न हो।
टिप्पणी -
[सध्रीची:= सह अञ्चन्त्यः, गतिमत्यः। समितिः= 'यत्रौषधीः समग्मत राजानः समिताविव। विप्रः स उच्यते भिषग् रक्षोहामीवचातनः' (यजु० १२।८०)]। [१. कृपू सामर्थ्ये (भ्वादिः)]।