Loading...
अथर्ववेद > काण्ड 6 > सूक्त 94

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 94/ मन्त्र 2
    सूक्त - अथर्वाङ्गिरा देवता - सरस्वती छन्दः - विराड्जगती सूक्तम् - सांमनस्य सूक्त

    अ॒हं गृ॑भ्णामि॒ मन॑सा॒ मनां॑सि॒ मम॑ चि॒त्तमनु॑ चि॒त्तेभि॒रेत॑। मम॒ वशे॑षु॒ हृद॑यानि वः कृणोमि॒ मम॑ या॒तमनु॑वर्त्मान॒ एत॑ ॥

    स्वर सहित पद पाठ

    अ॒हम् । गृ॒भ्णा॒मि॒ । मन॑सा । मनां॑सि । मम॑ । चि॒त्तम् । अनु॑ । चि॒त्तेभि॑: । आ । इ॒त । मम॑ । वशे॑षु । हृद॑यानि। व॒: । कृ॒णो॒मि॒ । मम॑ । या॒तम् । अनु॑ऽवर्त्मान: । आ । इ॒त॒ ॥९४.२॥


    स्वर रहित मन्त्र

    अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत। मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥

    स्वर रहित पद पाठ

    अहम् । गृभ्णामि । मनसा । मनांसि । मम । चित्तम् । अनु । चित्तेभि: । आ । इत । मम । वशेषु । हृदयानि। व: । कृणोमि । मम । यातम् । अनुऽवर्त्मान: । आ । इत ॥९४.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 94; मन्त्र » 2

    भाषार्थ -
    (अहम्) मैं (मनसा) मन द्वारा (मनांसि) तुम्हारे मनों को (गृभ्णामि) पकड़ता हूं, (मम) मेरे (चित्तम् अनु) चित्त के अनुकूल (चित्तेभिः) चित्तों के साथ (एत) आओ। (मम) मेरे (वशेषु) वशों में (वः) तुम्हारे (हृदयानि) हृदयों को (कृणोमि) मैं करता हूं, (मम) मेरे (यातम्, अनु वर्त्मानः) मार्ग के अनुसार मार्गवाले हुए (एत) आओ, अर्थात् ममानुगामी बनो।

    इस भाष्य को एडिट करें
    Top