Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 101/ मन्त्र 1
सूक्त - यम
देवता - दुःष्वप्ननाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दुःस्वप्न नाशन
यत्स्वप्ने॒ अन्न॑म॒श्नामि॒ न प्रा॒तर॑धिग॒म्यते॑। सर्वं॒ तद॑स्तु मे शि॒वं न॒हि तद्दृ॒ष्यते॒ दिवा॑ ॥
स्वर सहित पद पाठयत् । स्वप्ने॑ । अन्न॑म् । अ॒श्नामि॑ । न । प्रा॒त: । अ॒धि॒ऽग॒म्यते॑ । सर्व॑म् । तत् । अ॒स्तु॒ । मे॒ । शि॒वम् । न॒हि । तत् । दृ॒श्यते॑ । दिवा॑ ॥१०६.१॥
स्वर रहित मन्त्र
यत्स्वप्ने अन्नमश्नामि न प्रातरधिगम्यते। सर्वं तदस्तु मे शिवं नहि तद्दृष्यते दिवा ॥
स्वर रहित पद पाठयत् । स्वप्ने । अन्नम् । अश्नामि । न । प्रात: । अधिऽगम्यते । सर्वम् । तत् । अस्तु । मे । शिवम् । नहि । तत् । दृश्यते । दिवा ॥१०६.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 101; मन्त्र » 1
भाषार्थ -
(स्वप्ने) स्वप्न में (यत्, अन्नम्, अश्नामि) जो अन्न मैं खाता हूं, और (प्रातः, न अधिगम्यते) प्रातःकाल वह नहीं अधिगत होता, नहीं दीखता [सायण], (तत् सर्वम्) वह सब (मे, शिवम् अस्तु) मेरे लिये मङ्गलकारी हो (हि) यतः (तत्) वह (दिवा) दिन के समय (न दृश्यते) नहीं दीखता।
टिप्पणी -
[सायण ने "अन्नम्" के सम्बन्ध में कहा कि "अन्नभोजनसदृशम्, अखाद्यभक्षणादिकम", अर्थात् अन्नभोजन के सदृश अखाद्यभक्षण आदि", मांस-शराब आदि। ऐसा स्वप्न अमंगलकारी है, अतः मङ्गल की प्रार्थना की गई है]।