Loading...
अथर्ववेद > काण्ड 7 > सूक्त 101

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 101/ मन्त्र 1
    सूक्त - यम देवता - दुःष्वप्ननाशनम् छन्दः - अनुष्टुप् सूक्तम् - दुःस्वप्न नाशन

    यत्स्वप्ने॒ अन्न॑म॒श्नामि॒ न प्रा॒तर॑धिग॒म्यते॑। सर्वं॒ तद॑स्तु मे शि॒वं न॒हि तद्दृ॒ष्यते॒ दिवा॑ ॥

    स्वर सहित पद पाठ

    यत् । स्वप्ने॑ । अन्न॑म् । अ॒श्नामि॑ । न । प्रा॒त: । अ॒ध‍ि॒ऽग॒म्यते॑ । सर्व॑म् । तत् । अ॒स्तु॒ । मे॒ । शि॒वम् । न॒हि । तत् । दृ॒श्यते॑ । दिवा॑ ॥१०६.१॥


    स्वर रहित मन्त्र

    यत्स्वप्ने अन्नमश्नामि न प्रातरधिगम्यते। सर्वं तदस्तु मे शिवं नहि तद्दृष्यते दिवा ॥

    स्वर रहित पद पाठ

    यत् । स्वप्ने । अन्नम् । अश्नामि । न । प्रात: । अध‍िऽगम्यते । सर्वम् । तत् । अस्तु । मे । शिवम् । नहि । तत् । दृश्यते । दिवा ॥१०६.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 101; मन्त्र » 1

    भाषार्थ -
    (स्वप्ने) स्वप्न में (यत्, अन्नम्, अश्नामि) जो अन्न मैं खाता हूं, और (प्रातः, न अधिगम्यते) प्रातःकाल वह नहीं अधिगत होता, नहीं दीखता [सायण], (तत् सर्वम्) वह सब (मे, शिवम् अस्तु) मेरे लिये मङ्गलकारी हो (हि) यतः (तत्) वह (दिवा) दिन के समय (न दृश्यते) नहीं दीखता।

    इस भाष्य को एडिट करें
    Top