Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 105/ मन्त्र 1
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - दिव्यवचन सूक्त
अ॑प॒क्राम॒न्पौरु॑षेयाद्वृणा॒नो दैव्यं॒ वचः॑। प्रणी॑तीर॒भ्याव॑र्तस्व॒ विश्वे॑भिः॒ सखि॑भिः स॒ह ॥
स्वर सहित पद पाठअ॒प॒ऽक्राम॑न् । पौरु॑षेयात् । वृ॒णा॒न: । दैव्य॑म् । वच॑: । प्रऽनी॑ती: । अ॒भि॒ऽआव॑र्तस्व । विश्वे॑भि: । सखि॑ऽभि: । स॒ह ॥११०.१॥
स्वर रहित मन्त्र
अपक्रामन्पौरुषेयाद्वृणानो दैव्यं वचः। प्रणीतीरभ्यावर्तस्व विश्वेभिः सखिभिः सह ॥
स्वर रहित पद पाठअपऽक्रामन् । पौरुषेयात् । वृणान: । दैव्यम् । वच: । प्रऽनीती: । अभिऽआवर्तस्व । विश्वेभि: । सखिऽभि: । सह ॥११०.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 105; मन्त्र » 1
भाषार्थ -
हे ब्रह्मचारिन् ! (पौरुषेयात्) सर्वसाधारण पुरुषों के कर्मों से (अपक्रामन्) हटता हुआ, और (दैव्यम्) दिव्य (वचः) वेदवाणी का (वृणानः) वरण करता हुआ, (विश्वेभिः सखिभिः सखा) सब ब्रह्मचारी सखाओं के साथ (प्रणीतीः) प्रणय अर्थात् प्रेमपूर्वक (अभ्यावर्तस्व) वर्ताव किया कर। [प्रविष्ट= ब्रह्मचारी के उपनयन काल में उसे उपदेश दिया है, (कौशिक) सूत्र १५।१६)]।