Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 106/ मन्त्र 1
सूक्त - अथर्वा
देवता - जातवेदाः, वरुणः
छन्दः - बृहतीगर्भा त्रिष्टुप्
सूक्तम् - अमृतत्व सूक्त
यदस्मृ॑ति चकृ॒म किं चि॑दग्न उपारि॒म चर॑णे जातवेदः। ततः॑ पाहि॒ त्वं नः॑ प्रचेतः शु॒भे सखि॑भ्यो अमृत॒त्वम॑स्तु नः ॥
स्वर सहित पद पाठयत् । अस्मृ॑ति । च॒कृ॒म । किम् । चि॒त् । अ॒ग्ने॒ । उ॒प॒ऽआ॒रि॒म । चर॑णे । जा॒त॒ऽवे॒द॒: । तत॑: । पा॒हि॒ । त्वम् । न॒: । प्र॒ऽचे॒त॒: । शु॒भे । सखि॑ऽभ्य: । अ॒मृ॒त॒ऽत्वम् । अ॒स्तु॒ । न॒: ॥१११.१॥
स्वर रहित मन्त्र
यदस्मृति चकृम किं चिदग्न उपारिम चरणे जातवेदः। ततः पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वमस्तु नः ॥
स्वर रहित पद पाठयत् । अस्मृति । चकृम । किम् । चित् । अग्ने । उपऽआरिम । चरणे । जातऽवेद: । तत: । पाहि । त्वम् । न: । प्रऽचेत: । शुभे । सखिऽभ्य: । अमृतऽत्वम् । अस्तु । न: ॥१११.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 106; मन्त्र » 1
भाषार्थ -
(अग्ने) हे ज्ञानाग्निसम्पन्न परमेश्वर ! तथा (जातवेदः) हे प्रतिउत्पन्न पदार्थ में विद्यमान परमेश्वर ! (अस्मृति) विस्मृति के कारण (यत् किंचित्) जो कुछ (चकृम) हम से कर्म हो गया है, (चरणे) तथा आचार-व्यवहार में (उपारिम) जो त्रुटि हुई है, (ततः) उससे (प्रचेतः) हे प्रज्ञानी !! (त्वम्) तू (नः) हमारी (पाहि) रक्षा कर (शुभे) ताकि शुभकर्मों में विद्यमान (नः) हम (सखिभ्यः) सखाओं के लिये (अमृतत्वम्, अस्तु) मोक्ष हो।
टिप्पणी -
[सखिभ्यः= हम जो तेरे सखा हैं, हे परमेश्वर ! । गुरुकुल शिक्षा समाप्ति काल में परमेश्वर से स्नातकों द्वारा प्रार्थना]