Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 108/ मन्त्र 2
यो नः॑ सु॒प्ताञ्जाग्र॑तो वाभि॒दासा॒त्तिष्ठ॑तो वा॒ चर॑तो जातवेदः। वै॑श्वान॒रेण॑ स॒युजा॑ स॒जोषा॒स्तान्प्र॒तीचो॒ निर्द॑ह जातवेदः ॥
स्वर सहित पद पाठय: । न॒: । सु॒प्तान् । जाग्र॑त: । वा॒ । अ॒भि॒ऽदासा॑त् । तिष्ठ॑त: । वा॒ । चर॑त: । जा॒त॒ऽवे॒द॒: । वै॒श्वा॒न॒रेण॑ । स॒ऽयुजा॑ । स॒ऽजोषा॑: । तान् । प्र॒तीच॑: । नि: । द॒ह॒ । जा॒त॒ऽवे॒द॒: ॥११३.२॥
स्वर रहित मन्त्र
यो नः सुप्ताञ्जाग्रतो वाभिदासात्तिष्ठतो वा चरतो जातवेदः। वैश्वानरेण सयुजा सजोषास्तान्प्रतीचो निर्दह जातवेदः ॥
स्वर रहित पद पाठय: । न: । सुप्तान् । जाग्रत: । वा । अभिऽदासात् । तिष्ठत: । वा । चरत: । जातऽवेद: । वैश्वानरेण । सऽयुजा । सऽजोषा: । तान् । प्रतीच: । नि: । दह । जातऽवेद: ॥११३.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 108; मन्त्र » 2
भाषार्थ -
(जातवेदः) हे प्रज्ञानी प्रधानमन्त्रि ! (यः) जो शत्रु (नः) हम (सुप्तान्) सोए हुओं, (जाग्रतः वा) या जागते हुओं, (तिष्ठतः) बैठे हुओं, (वा) या (चरतः) चलते हुआों को (अभिदासात्) उपक्षीण करे, विनष्ट करे, (तान्) उन (प्रतीचः) वापिस लौटते हुओं को (जातवेदः) हे प्रज्ञानी प्रधानमन्त्रि ! (सयुजा) सहयोगी (वैश्वानरेण) प्राकृतिक अर्थात् भौमाग्नि (सजोषाः) के साथ प्रीति रखने वाला तू (निर्दह) निःशेषेण दग्ध कर।
टिप्पणी -
[वैश्वानरेण= भौमाग्निना। यथा "अयमेवाग्निर्वैश्वानर इति शाकपूर्णिः। विश्वानरावेते उत्तरे ज्योतिषी, वैश्वानरोऽयं यत् ताभ्यां जायते" (निरुक्त ७।६।२३)]।