Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 110/ मन्त्र 2
सूक्त - भृगुः
देवता - इन्द्राग्नी
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
याभ्या॒मज॑य॒न्त्स्वरग्र॑ ए॒व यावा॑त॒स्थतु॒र्भुव॑नानि॒ विश्वा॑। प्र च॑र्ष॒णी वृष॑णा॒ वज्र॑बाहू अ॒ग्निमिन्द्रं॑ वृत्र॒हणा॑ हुवे॒ऽहम् ॥
स्वर सहित पद पाठयाभ्या॑म् । अज॑यन् । स्व᳡: । अग्रे॑ । ए॒व । यौ । आ॒ऽत॒स्थतु॑: । भुव॑नानि । विश्वा॑ । प्रच॑र्षणी॒ इति॒ प्रऽच॑र्षणी । वृष॑णा । वज्र॑बाहू॒ इति॒ वज्र॑ऽबाहू । अ॒ग्निम् । इन्द्र॑म् । वृ॒त्र॒ऽहना॑ । हु॒वे । अ॒हम् ॥११५.२॥
स्वर रहित मन्त्र
याभ्यामजयन्त्स्वरग्र एव यावातस्थतुर्भुवनानि विश्वा। प्र चर्षणी वृषणा वज्रबाहू अग्निमिन्द्रं वृत्रहणा हुवेऽहम् ॥
स्वर रहित पद पाठयाभ्याम् । अजयन् । स्व: । अग्रे । एव । यौ । आऽतस्थतु: । भुवनानि । विश्वा । प्रचर्षणी इति प्रऽचर्षणी । वृषणा । वज्रबाहू इति वज्रऽबाहू । अग्निम् । इन्द्रम् । वृत्रऽहना । हुवे । अहम् ॥११५.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 110; मन्त्र » 2
भाषार्थ -
(याभ्याम्) जिन दो की सहायता द्वारा (एव) ही [प्रजाजनों ने] (अग्रे स्वः) प्रथम सुख पर (अजयन्) विजय पाई। (यौ) जो दोनों (विश्वा भुवनानि) साम्राज्य के सब प्रान्तों पर (आतस्थतुः) पूर्णतया अधिष्ठित हुए हैं। (प्रचर्षणी) जो श्रेष्ठ प्रजावाले हैं या साम्राज्य पर दृष्टि रखते हैं, (वृषणा) सुखों की वर्षा करते हैं, (वज्रंबाहू) हाथों में वज्र अर्थात् आयुध रखते, या वज्जवत् कठोर अर्थात् मजबूत बाहुओं वाले हैं; (वृत्रहणा) वृत्रघाती (अग्निम्, इन्द्रम्) सर्वाग्रणी को और सम्राट् को (अहम्) मैं (हुवे) सहायतार्थ बुलाता हूं।
टिप्पणी -
[अहम्= बृहस्पतिः (मन्त्र ३)। प्रधानमन्त्री और सम्राट् का सर्वप्रथम कर्तव्य है प्रजा का सुखसम्पादन, और साम्राज्य के वृत्रों का हनन]।