Loading...
अथर्ववेद > काण्ड 7 > सूक्त 118

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 118/ मन्त्र 1
    सूक्त - अथर्वाङ्गिराः देवता - चन्द्रमाः, वरुणः, देवगणः छन्दः - त्रिष्टुप् सूक्तम् - वर्मधारण सूक्त

    मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम्। उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥

    स्वर सहित पद पाठ

    मर्मा॑णि । ते॒ । वर्म॑णा । छा॒द॒या॒मि॒ । सोम॑: । त्वा॒ । राजा॑ । अ॒मृते॑न । अनु॑ । व॒स्ता॒म् । उ॒रो: । वरी॑य: । वरु॑ण: । ते॒ । कृ॒णो॒तु॒ । जय॑न्तम् । त्वा॒ । अनु॑ । दे॒वा: । म॒द॒न्तु॒ ॥१२३.१॥


    स्वर रहित मन्त्र

    मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम्। उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥

    स्वर रहित पद पाठ

    मर्माणि । ते । वर्मणा । छादयामि । सोम: । त्वा । राजा । अमृतेन । अनु । वस्ताम् । उरो: । वरीय: । वरुण: । ते । कृणोतु । जयन्तम् । त्वा । अनु । देवा: । मदन्तु ॥१२३.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 118; मन्त्र » 1

    भाषार्थ -
    हे सम्राट् ! (ते) तेरे (मर्माणि) मर्मस्थानों को (वर्म॑णा) कवच द्वारा (छादयामि) मैं आच्छादित करता हूं, (अनु) तत्पश्चात् (राजा) अस्त्र-शस्त्रों से प्रदीप्त (सोमः) सेनानायक (अमृतेन) जो मारे नहीं जा सकते अर्थात् अति शूरवीर सैनिक वर्ग द्वारा (त्वा) तुझे (वस्ताम्) आच्छादित करे। (ते) तेरे सत्कार के लिये (वरुणः) राष्ट्र का राजा (उरोः वरीय) विस्तृत से भी विस्तृत अर्थात विशाल स्थान (कृणोतु) तय्यार करे, (जयन्तम्) और विजय प्राप्त करते हुए (त्वा) तुझे (अनु) लक्षित करके (देवाः) साम्राज्य के दिव्य सज्जन तथा अधिकारी (मदन्तु) प्रसन्न हों।

    इस भाष्य को एडिट करें
    Top