Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 12/ मन्त्र 3
ए॒षाम॒हं स॒मासी॑नानां॒ वर्चो॑ वि॒ज्ञान॒मा द॑दे। अ॒स्याः सर्व॑स्याः सं॒सदो॒ मामि॑न्द्र भ॒गिनं॑ कृणु ॥
स्वर सहित पद पाठए॒षाम् । अ॒हम् । स॒म्ऽआसी॑नानाम् । वर्च॑: । वि॒ऽज्ञान॑म् । आ । द॒दे॒ । अ॒स्या: । सर्व॑स्या: । स॒म्ऽसद॑: । माम् । इ॒न्द्र॒ । भ॒गिन॑म् । कृ॒णु॒ ॥१३.३॥
स्वर रहित मन्त्र
एषामहं समासीनानां वर्चो विज्ञानमा ददे। अस्याः सर्वस्याः संसदो मामिन्द्र भगिनं कृणु ॥
स्वर रहित पद पाठएषाम् । अहम् । सम्ऽआसीनानाम् । वर्च: । विऽज्ञानम् । आ । ददे । अस्या: । सर्वस्या: । सम्ऽसद: । माम् । इन्द्र । भगिनम् । कृणु ॥१३.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 12; मन्त्र » 3
भाषार्थ -
(एषाम्) इन (समासीनानाम्) निज स्थानों में इकट्ठे बैठे हुए सभासदों के (वर्चः) तेज को, (विज्ञानम्) और निश्चय को (अहम्) मैं सभापति (आददे) स्वीकार करता हूं। (इन्द्र) हे सम्राट् ! (माम्) मुझे (अस्याः सर्वस्याः) इस सब (संसदः) संसद का (भगिनम्) भागी (कृणु) कर।
टिप्पणी -
[वर्चः= तेज, और विज्ञान है इन ज्ञानियों का निश्चय। सभापति सम्राट् को कहता है कि मैं यह स्वीकार करता हूं कि संसद में समासीन सब वर्चस्वी हैं, वैदुष्य से सम्पन्न हैं, तथा विज्ञान से सम्पन्न हैं। अतः इनके सम्मत परामर्श को मैं स्वीकार करूंगा। अतः इस संसद् का मुझे भागी अर्थात् अधिकारी वना। वर्चः= वैदुष्यसम्पन्न प्रभावविशेष (सायण)]।