Loading...
अथर्ववेद > काण्ड 7 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 14/ मन्त्र 1
    सूक्त - अथर्वा देवता - सविता छन्दः - अनुष्टुप् सूक्तम् - सविता सूक्त

    अ॒भि त्यं दे॒वं स॑वि॒तार॑मो॒ण्योः क॒विक्र॑तुम्। अर्चा॑मि स॒त्यस॑वं रत्न॒धाम॒भि प्रि॒यं म॒तिम् ॥

    स्वर सहित पद पाठ

    अ॒भि । त्यम् । दे॒वम् । स॒वि॒तार॑म् । ओ॒ण्यो᳡: । क॒विऽक्र॑तुम् । अर्चा॑मि । स॒त्यऽस॑वम् । र॒त्न॒ऽधाम् । अ॒भि । प्रि॒यम् । म॒तिम् ॥१५.१॥


    स्वर रहित मन्त्र

    अभि त्यं देवं सवितारमोण्योः कविक्रतुम्। अर्चामि सत्यसवं रत्नधामभि प्रियं मतिम् ॥

    स्वर रहित पद पाठ

    अभि । त्यम् । देवम् । सवितारम् । ओण्यो: । कविऽक्रतुम् । अर्चामि । सत्यऽसवम् । रत्नऽधाम् । अभि । प्रियम् । मतिम् ॥१५.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 14; मन्त्र » 1

    भाषार्थ -
    (ओण्योः) द्युलोक और पृथिवीलोक के (सवितारम्) उत्पादक, (कविक्रतुम्) कवियों की प्रज्ञा या कर्म वाले, (सत्यसवम्) सत्य के प्रेरक या सत्यज्ञान के प्रेरक (रत्नधाम्) रमणीय गुणों के धारण करने वाले, (प्रियम्) प्रिय (मतिम्) मननीय या ज्ञानस्वरूप (त्यम् देवम्) उस परमेश्वर देव को (अभि) लक्ष्य कर उसकी (अर्चामि) मैं स्तुति करता हूं, या पूजा करता हूँ।

    इस भाष्य को एडिट करें
    Top