Loading...
अथर्ववेद > काण्ड 7 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 15/ मन्त्र 1
    सूक्त - भृगुः देवता - सविता छन्दः - त्रिष्टुप् सूक्तम् - सविता सूक्त

    तां स॑वितः स॒त्यस॑वां सुचि॒त्रामाहं वृ॑णे सुम॒तिं वि॒श्ववा॑राम्। याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑नां स॒हस्र॑धारां महि॒षो भगा॑य ॥

    स्वर सहित पद पाठ

    ताम् । स॒वि॒त॒: । स॒त्यऽस॑वाम् । सु॒ऽचि॒त्राम् । आ । अ॒हम् । वृ॒णे॒ । सु॒ऽम॒तिम् । वि॒श्वऽवा॑राम् । याम् । अ॒स्य॒ । कण्व॑: । अदु॑हत् । प्रऽपी॑नाम् । स॒हस्र॑ऽधाराम् । म॒हि॒ष: । भगा॑य ॥१६.१॥


    स्वर रहित मन्त्र

    तां सवितः सत्यसवां सुचित्रामाहं वृणे सुमतिं विश्ववाराम्। यामस्य कण्वो अदुहत्प्रपीनां सहस्रधारां महिषो भगाय ॥

    स्वर रहित पद पाठ

    ताम् । सवित: । सत्यऽसवाम् । सुऽचित्राम् । आ । अहम् । वृणे । सुऽमतिम् । विश्वऽवाराम् । याम् । अस्य । कण्व: । अदुहत् । प्रऽपीनाम् । सहस्रऽधाराम् । महिष: । भगाय ॥१६.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 15; मन्त्र » 1

    भाषार्थ -
    (सवितः) हे उत्पादक परमेश्वर ! (सत्यसवाम्) सत्य की प्रेरिका, (सुचित्राम) महनीया, पूजनीया, (विश्ववासम्) सब द्वारा वरणीया अर्थात् स्वीकरणीया (तां सुमत्तिम्) उस उत्तम-मति की (अहम्) मैं (आवृणे) याचना करता हूं, (अस्य) इस परमेश्वर की (प्रपीनाम्) ज्ञानवृद्धा तथा (सहस्रधाराम्) हजारों को धारण करने वाली या हजारों धाराओं वाली (याम्) जिस वेदवाक् या सुमति को (महिषः कण्वः) महान् मेधावी ने (भगाय) निज सौभाग्य के लिये (अदुहत्) दोहा है। अदुहत्= वर्तमाने लङ्। “छन्दसि लुङ्लङ लिटः" (अष्टा० ३।४।६)

    इस भाष्य को एडिट करें
    Top