Loading...
अथर्ववेद > काण्ड 7 > सूक्त 26

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 26/ मन्त्र 8
    सूक्त - मेधातिथिः देवता - विष्णुः छन्दः - गायत्री सूक्तम् - विष्णु सूक्त

    दि॒वो वि॑ष्ण उ॒त वा॑ पृ॑थि॒व्या म॒हो वि॑ष्ण उ॒रोर॒न्तरि॑क्षात्। हस्तौ॑ पृणस्व ब॒हुभि॑र्वस॒व्यैरा॒प्रय॑च्छ॒ दक्षि॑णा॒दोत स॒व्यात् ॥

    स्वर सहित पद पाठ

    दि॒व: । वि॒ष्णो॒ इति॑ । उ॒त । वा॒ । पृ॒थि॒व्या: । म॒ह: । वि॒ष्णो॒ इति॑ । उ॒रो: । अ॒न्तरि॑क्षात् । हस्तौ॑ । पृ॒ण॒स्व॒ । ब॒हुऽभि॑: । व॒स॒व्यै᳡: । आ॒ऽप्रय॑च्छ । दक्षि॑णात् । आ । उ॒त । स॒व्यात् ॥२७.८॥


    स्वर रहित मन्त्र

    दिवो विष्ण उत वा पृथिव्या महो विष्ण उरोरन्तरिक्षात्। हस्तौ पृणस्व बहुभिर्वसव्यैराप्रयच्छ दक्षिणादोत सव्यात् ॥

    स्वर रहित पद पाठ

    दिव: । विष्णो इति । उत । वा । पृथिव्या: । मह: । विष्णो इति । उरो: । अन्तरिक्षात् । हस्तौ । पृणस्व । बहुऽभि: । वसव्यै: । आऽप्रयच्छ । दक्षिणात् । आ । उत । सव्यात् ॥२७.८॥

    अथर्ववेद - काण्ड » 7; सूक्त » 26; मन्त्र » 8

    भाषार्थ -
    (विष्णो) हे सर्वव्यापक परमेश्वर ! (दिवः) द्युलोक से, (उत वा) अथवा (पृथिव्याः) पृथिवी से, (विष्णो) हे सर्वव्यापक परमेश्वर ! (महः, उरोः) महाविस्तृत (अन्तरिक्षात्) अन्तरिक्ष से, (बहुभिः, वसव्यैः) बहुत धनराशि द्वारा (हस्तौ१) दोनों हाथ (पृणस्व) भर ले, और (दक्षिणात्) दाएं हाथ से (आ प्रयच्छ) दे, (उत) तथा (सव्यात्) बाएं से (आ प्रयच्छ) दे।

    इस भाष्य को एडिट करें
    Top