Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 28/ मन्त्र 1
वे॒दः स्व॒स्तिर्द्रु॑घ॒णः स्व॒स्तिः प॑र॒शुर्वेदिः॑ पर॒शुर्नः॑ स्व॒स्ति। ह॑वि॒ष्कृतो॑ यज्ञिया य॒ज्ञका॑मास्ते दे॒वासो॑ य॒ज्ञमि॒मं जु॑षन्ताम् ॥
स्वर सहित पद पाठवे॒द: । स्व॒स्ति: । द्रु॒ऽघ॒न: । स्व॒स्ति: । प॒र॒शु: । वेदि॑: । प॒र॒शु: । न॒: । स्व॒स्ति । ह॒वि॒:ऽकृत॑: । य॒ज्ञिया॑: । य॒ज्ञऽका॑मा: । ते । दे॒वास॑: । य॒ज्ञम् । इ॒मम् । जु॒ष॒न्ता॒म् ॥२९.१॥
स्वर रहित मन्त्र
वेदः स्वस्तिर्द्रुघणः स्वस्तिः परशुर्वेदिः परशुर्नः स्वस्ति। हविष्कृतो यज्ञिया यज्ञकामास्ते देवासो यज्ञमिमं जुषन्ताम् ॥
स्वर रहित पद पाठवेद: । स्वस्ति: । द्रुऽघन: । स्वस्ति: । परशु: । वेदि: । परशु: । न: । स्वस्ति । हवि:ऽकृत: । यज्ञिया: । यज्ञऽकामा: । ते । देवास: । यज्ञम् । इमम् । जुषन्ताम् ॥२९.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 28; मन्त्र » 1
भाषार्थ -
(वेदः स्वस्तिः) वेद कल्याणकर हो, (द्रुघणः) द्रुम अर्थात् वृक्ष काटने वाला (परशुः) कुल्हाड़ा (स्वस्तिः) कल्याणकर हो, (वेदिः) यज्ञभूमि, (परशुः) तथा कुशा को काटने वाला फरसा (नः) हमें (स्वस्ति) कल्याण कर हो, (हविष्कृतः) हवि को तैयार करने वाले ऋत्विक, (यज्ञिया) यज्ञ के योग्य यजमान, (यज्ञकामाः) तथा यज्ञ की कामना वाले अन्य लोग (ते) वे सब (देवासः) देव कोटि के विद्वान्, (इमम यज्ञम्) इस यज्ञ का (जुषन्ताम्) प्रीतिपूर्वक सेवन करें।
टिप्पणी -
[मन्त्र में यज्ञ के उपकरणों, यज्ञ के अधिकारियों, ऋत्विजों, तथा अन्य उपस्थित विद्वानों का वर्णन हुआ है।]