अथर्ववेद - काण्ड 7/ सूक्त 38/ मन्त्र 2
सूक्त - अथर्वा
देवता - आसुरी वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - केवलपति सूक्त
येना॑ निच॒क्र आ॑सु॒रीन्द्रं॑ दे॒वेभ्य॒स्परि॑। तेना॒ नि कु॑र्वे॒ त्वाम॒हं यथा॒ तेऽसा॑नि॒ सुप्रि॑या ॥
स्वर सहित पद पाठयेन॑ । नि॒ऽच॒क्रे । आ॒सु॒री । इन्द्र॑म् । दे॒वेभ्य॑: । परि॑ । तेन॑ । नि । कु॒र्वे॒ । त्वाम् । अ॒हम् । यथा॑ । ते॒ । असा॑नि । सुऽप्रि॑या ॥३९.२॥
स्वर रहित मन्त्र
येना निचक्र आसुरीन्द्रं देवेभ्यस्परि। तेना नि कुर्वे त्वामहं यथा तेऽसानि सुप्रिया ॥
स्वर रहित पद पाठयेन । निऽचक्रे । आसुरी । इन्द्रम् । देवेभ्य: । परि । तेन । नि । कुर्वे । त्वाम् । अहम् । यथा । ते । असानि । सुऽप्रिया ॥३९.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 38; मन्त्र » 2
भाषार्थ -
(आसुरी) प्रज्ञावान् पति की प्रज्ञावती पत्नी (येन) जिस भेषज द्वारा (देवेभ्यः परि) [पति की] इन्द्रियों को वर्जित करके, (इन्द्रम्) पति की आत्मा को (निचक्रे) वश में करती रही है, (तेन) उस भेषज द्वारा (अहम) मैं पत्नी (त्वाम्, निकुर्वे) तुझे वश में करती हूं, (यथा) ताकि (ते) तेरी (सुप्रिया) अत्यन्त प्रिया (असानि) मैं हो जाऊं।
टिप्पणी -
[असुः प्रज्ञानाम (निघं० ३।९)। असुरः प्रज्ञावान्, बुद्धिमान्। आसुरी= बुद्धिमान् की बुद्धिमती पत्नी। तथा असुरत्वम्= प्रज्ञावत्त्वम् (निरुक्त १०।३।३४) पद त्वष्टा (२१)। देवेभ्यः= देवाः इन्द्रियाणि (यजु० ४०।४) यथा "नैनद् देवाऽआप्नुवन् पूर्वमर्षत्"। परि= अपपरी वजने (अष्टा० १।४।८८) इति परिः कर्मप्रवचनीयः, पञ्चम्यपाङ्परिभिः (अष्टा० २।३।१०) इति पञ्चमी; देवेभ्यः परि= देवान् वर्जयित्वा (सायण)। अभिप्राय यह कि जहां पति और पत्नी दोनों बुद्धिमान हों वहां परस्पर में अत्यन्त प्रेम बना रहता है। वहां ऐन्द्रियिक शृङ्गारविषय की परवाह न होकर आत्मिक सम्बन्ध की अधिक परवाह होती है। इन्द्र = जीवात्मा। यथा "इन्द्रियमिन्द्र लिङ्गम्" (अष्टा० ५।२।९३)। निकुर्वे निकारः Subjugation (आप्टे) =स्वाधीनं कुर्वे, वशीकरोमि]।