Loading...
अथर्ववेद > काण्ड 7 > सूक्त 38

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 38/ मन्त्र 4
    सूक्त - अथर्वा देवता - आसुरी वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - केवलपति सूक्त

    अ॒हं व॑दामि॒ नेत्त्वं स॒भाया॒मह॒ त्वं वद॑। ममेदस॒स्त्वं केव॑लो॒ नान्यासां॑ की॒र्तया॑श्च॒न ॥

    स्वर सहित पद पाठ

    अ॒हम् । व॒दा॒मि॒ । न । इत् । त्वम् । स॒भाया॑म् । अह॑ । त्वम् । वद॑ । मम॑ । इत् । अस॑: । त्वम् । केव॑ल: । न । अ॒न्यासा॑म् । की॒र्तया॑: । च॒न ॥३९.४॥


    स्वर रहित मन्त्र

    अहं वदामि नेत्त्वं सभायामह त्वं वद। ममेदसस्त्वं केवलो नान्यासां कीर्तयाश्चन ॥

    स्वर रहित पद पाठ

    अहम् । वदामि । न । इत् । त्वम् । सभायाम् । अह । त्वम् । वद । मम । इत् । अस: । त्वम् । केवल: । न । अन्यासाम् । कीर्तया: । चन ॥३९.४॥

    अथर्ववेद - काण्ड » 7; सूक्त » 38; मन्त्र » 4

    भाषार्थ -
    (अहम्) मैं पत्नी (वदामि) [गृह्य व्यवहारों में] बोला करूं, (नेत् त्वम्) न कि तु; (त्वम्) तू (सभायाम् अह) राजकीय तथा सामाजिक सभा में (वद) बोला कर। (त्वम्) तू (मम इत्) मेरा ही (केवलः) केवल (असः) हो, (अन्यासाम्) अन्य नारियों का (न, कीर्तयाः चन) कीर्तन भी न किया कर।

    इस भाष्य को एडिट करें
    Top