अथर्ववेद - काण्ड 7/ सूक्त 38/ मन्त्र 4
सूक्त - अथर्वा
देवता - आसुरी वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - केवलपति सूक्त
अ॒हं व॑दामि॒ नेत्त्वं स॒भाया॒मह॒ त्वं वद॑। ममेदस॒स्त्वं केव॑लो॒ नान्यासां॑ की॒र्तया॑श्च॒न ॥
स्वर सहित पद पाठअ॒हम् । व॒दा॒मि॒ । न । इत् । त्वम् । स॒भाया॑म् । अह॑ । त्वम् । वद॑ । मम॑ । इत् । अस॑: । त्वम् । केव॑ल: । न । अ॒न्यासा॑म् । की॒र्तया॑: । च॒न ॥३९.४॥
स्वर रहित मन्त्र
अहं वदामि नेत्त्वं सभायामह त्वं वद। ममेदसस्त्वं केवलो नान्यासां कीर्तयाश्चन ॥
स्वर रहित पद पाठअहम् । वदामि । न । इत् । त्वम् । सभायाम् । अह । त्वम् । वद । मम । इत् । अस: । त्वम् । केवल: । न । अन्यासाम् । कीर्तया: । चन ॥३९.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 38; मन्त्र » 4
भाषार्थ -
(अहम्) मैं पत्नी (वदामि) [गृह्य व्यवहारों में] बोला करूं, (नेत् त्वम्) न कि तु; (त्वम्) तू (सभायाम् अह) राजकीय तथा सामाजिक सभा में (वद) बोला कर। (त्वम्) तू (मम इत्) मेरा ही (केवलः) केवल (असः) हो, (अन्यासाम्) अन्य नारियों का (न, कीर्तयाः चन) कीर्तन भी न किया कर।
टिप्पणी -
[मन्त्र में पत्नी ने आपस में कार्यविभाग का कथन किया है। गृह्यकार्यों और गृह्य व्यवहारों में वह निज अधिकार मानती है, और सामाजिक तथा राजनैतिक कार्यों में अधिकार पति का। इस प्रकार दोनों प्रकार की व्यवस्थाएं बनी रहती हैं, और पारस्परिक प्रेम दृढ़ होता जाता है। पति को यह भी परामर्श देती है कि तूने पत्नीव्रत का ध्यान रखना है]।