Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 42/ मन्त्र 2
सूक्त - प्रस्कण्वः
देवता - सोमारुद्रौ
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मद्विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम्। अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस॑त्त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥
स्वर सहित पद पाठसोमा॑रुद्रा । यु॒वम् । ए॒तानि॑ । अ॒स्मत् । विश्वा॑ । त॒नूषु॑ । भे॒ष॒जानि॑ । ध॒त्त॒म् । अव॑ । स्य॒त॒म् । मु॒ञ्चत॑म् । यत् । न॒: । अस॑त् । त॒नूषु॑ । ब॒ध्दम् । कृ॒तम् । एन॑: । अ॒स्मत् ॥४३.२॥
स्वर रहित मन्त्र
सोमारुद्रा युवमेतान्यस्मद्विश्वा तनूषु भेषजानि धत्तम्। अव स्यतं मुञ्चतं यन्नो असत्तनूषु बद्धं कृतमेनो अस्मत् ॥
स्वर रहित पद पाठसोमारुद्रा । युवम् । एतानि । अस्मत् । विश्वा । तनूषु । भेषजानि । धत्तम् । अव । स्यतम् । मुञ्चतम् । यत् । न: । असत् । तनूषु । बध्दम् । कृतम् । एन: । अस्मत् ॥४३.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 42; मन्त्र » 2
भाषार्थ -
(सोमारुद्रा) हे सोम-और-रुद्र ! (युवम्) तुम दोनों (अस्मत् तनूषु) हमारे देहों में (एतानि विश्वा भेषजानि) इन सब भेषजों को (धत्तम्) स्थापित करो। (यत्) जो (कृतम्, एनः) किया पाप (नः तनूषु) हमारे देहों में (वद्धम्) बन्धा पड़ा (असत्) है, (तत्) उसे (अस्मत्) हम से (अवस्यतम्) अवसित करो, उस का अवसान करो, (मुञ्चतम्) उसे छुड़ाओ।
टिप्पणी -
["तनूषु बद्धम्" और "तनूषु" पदों की दृष्टि से पूर्व के मन्त्र में "गय" का अर्थ शरीर गृह किया है]।