Loading...
अथर्ववेद > काण्ड 7 > सूक्त 43

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 43/ मन्त्र 1
    सूक्त - प्रस्कण्वः देवता - वाक् छन्दः - त्रिष्टुप् सूक्तम् - वाक् सूक्त

    शि॒वास्त॒ एका॒ अशि॑वास्त॒ एकाः॒ सर्वा॑ बिभर्षि सुमन॒स्यमा॑नः। ति॒स्रो वाचो॒ निहि॑ता अ॒न्तर॒स्मिन्तासा॒मेका॒ वि प॑पा॒तानु॒ घोष॑म् ॥

    स्वर सहित पद पाठ

    शि॒वा: । ते॒ । एका॑: । अशि॑वा: । ते॒ । एका॑: । सर्वा॑: । बि॒भ॒र्ष‍ि॒ । सु॒ऽम॒न॒स्यमा॑न: । ति॒स्र:। वाच॑: । निऽहि॑ता । अ॒न्त: । अ॒स्मिन् । तासा॑म् । एका॑ । वि । प॒पा॒त॒ । अनु॑ । घोष॑म् ॥४४.१॥


    स्वर रहित मन्त्र

    शिवास्त एका अशिवास्त एकाः सर्वा बिभर्षि सुमनस्यमानः। तिस्रो वाचो निहिता अन्तरस्मिन्तासामेका वि पपातानु घोषम् ॥

    स्वर रहित पद पाठ

    शिवा: । ते । एका: । अशिवा: । ते । एका: । सर्वा: । बिभर्ष‍ि । सुऽमनस्यमान: । तिस्र:। वाच: । निऽहिता । अन्त: । अस्मिन् । तासाम् । एका । वि । पपात । अनु । घोषम् ॥४४.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 43; मन्त्र » 1

    भाषार्थ -
    [हे पुरुष !] (ते) तेरी (एक) एक प्रकार की [वाचः] वाणियाँ (शिवाः) कल्याणमयी हैं, (ते) तेरी (एकाः) अन्य प्रकार की वाणियां (अशिवाः) अकल्याणरूप हैं; (सुमनस्यमानः) सुप्रसन्न हुआ (सर्वाः) उन सब वाणियों को (बिभर्षि) तू अपने में धारण करता है। (अस्मिन् अन्तः) इस पुरुष के भीतर (तिस्रः वाचः निहिताः) तीन वाणियां निहित रहती हैं, (तासाम्) उन में से (एका) एक वाणी (घोषम् अनु) ध्वनि के साथ (विपपात) बाहिर गिरती है।

    इस भाष्य को एडिट करें
    Top