Loading...
अथर्ववेद > काण्ड 7 > सूक्त 44

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 44/ मन्त्र 1
    सूक्त - प्रस्कण्वः देवता - इन्द्रः, विष्णुः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - इन्द्राविष्णु सूक्त

    उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैन॑योः। इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथाम् ॥

    स्वर सहित पद पाठ

    उ॒भा । जि॒ग्य॒थु॒: । न । परा॑ । ज॒ये॒थे॒ इति॑ । न । परा॑ । जि॒ग्ये॒ । क॒त॒र: । च॒न । ए॒न॒यो॒: । इन्द्र॑: । च॒ । वि॒ष्णो॒ इति॑ । यत् । अप॑स्पृधेथाम् । त्रे॒धा । स॒हस्र॑म् । वि । तत् । ऐ॒र॒ये॒था॒म् ॥४५.१॥


    स्वर रहित मन्त्र

    उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनयोः। इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम् ॥

    स्वर रहित पद पाठ

    उभा । जिग्यथु: । न । परा । जयेथे इति । न । परा । जिग्ये । कतर: । चन । एनयो: । इन्द्र: । च । विष्णो इति । यत् । अपस्पृधेथाम् । त्रेधा । सहस्रम् । वि । तत् । ऐरयेथाम् ॥४५.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 44; मन्त्र » 1

    भाषार्थ -
    (विष्णो) हे विष्णु (इन्द्रः च) और इन्द्र तुम (उभा) दोनों (जिग्यथुः) विजयी होते हो, (न पराजयेथे) पराजित नहीं होते, (एनयोः) इन दोनों में से (कतरः चन) कोई एक [अकेला] भी (न पराजिग्ये) कभी पराजित नहीं हुआ या होता। (यत्) जब (अपस्पृधेथाम्१) दोनों किसी के साथ स्पर्धा करते हैं (तत्) तब (त्रेधा) तीन प्रकार से (सहस्रम्) हजारों शत्रु-सैनिकों को (व्यैरयेथाम्) ये तितर-बितर कर देते हैं।

    इस भाष्य को एडिट करें
    Top