Loading...
अथर्ववेद > काण्ड 7 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 5/ मन्त्र 4
    सूक्त - अथर्वा देवता - आत्मा छन्दः - अनुष्टुप् सूक्तम् - आत्मा सूक्त

    यत्पुरु॑षेण ह॒विषा॑ य॒ज्ञं दे॒वा अत॑न्वत। अ॑स्ति॒ नु तस्मा॒दोजी॑यो॒ यद्वि॒हव्ये॑नेजि॒रे ॥

    स्वर सहित पद पाठ

    यत् । पुरु॑षेण । ह॒विषा॑ । य॒ज्ञम् ।दे॒वा: । अत॑न्वत । अस्ति॑ । नु । तस्मा॑त् । ओजी॑य: । यत् । वि॒ऽहव्ये॑न । ई॒जि॒रे ॥५.४॥


    स्वर रहित मन्त्र

    यत्पुरुषेण हविषा यज्ञं देवा अतन्वत। अस्ति नु तस्मादोजीयो यद्विहव्येनेजिरे ॥

    स्वर रहित पद पाठ

    यत् । पुरुषेण । हविषा । यज्ञम् ।देवा: । अतन्वत । अस्ति । नु । तस्मात् । ओजीय: । यत् । विऽहव्येन । ईजिरे ॥५.४॥

    अथर्ववेद - काण्ड » 7; सूक्त » 5; मन्त्र » 4

    भाषार्थ -
    (देवा:) दिव्य उपासक (यत्) जो कि (पुरुषेण) ब्रह्माण्डपुरी में शयन करने वाले या उस में निवास करने वाले परमेश्वररूपी (हविषा) हवि द्वारा (यज्ञम्) ध्यान यज्ञ का (अतन्वत) विस्तार करते हैं, (तस्मात्) इस कारण (नु) निश्चय से (ओजीयः) ध्यानयज्ञ अधिक ओजस्वी (अस्ति) है, (यत्) यतः (विहव्येन) द्रव्ययज्ञ के बिना (ईजिरे) वे यज्ञ करते हैं।

    इस भाष्य को एडिट करें
    Top