Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 51/ मन्त्र 1
सूक्त - अङ्गिराः
देवता - इन्द्राबृहस्पती
छन्दः - त्रिष्टुप्
सूक्तम् - परिपाण सूक्त
बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः। इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरी॑यः कृणोतु ॥
स्वर सहित पद पाठबृह॒स्पति॑: । न॒: । परि॑ । पा॒तु॒ । प॒श्चात् । उ॒त । उत्ऽत॑रस्मान् । अध॑रात् । अ॒घ॒ऽयो: । इन्द्र॑: । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒त: । न॒: । सखा॑ । सखि॑ऽभ्य: । वरी॑य: । कृ॒णो॒तु॒ ॥५३.१॥
स्वर रहित मन्त्र
बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः। इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु ॥
स्वर रहित पद पाठबृहस्पति: । न: । परि । पातु । पश्चात् । उत । उत्ऽतरस्मान् । अधरात् । अघऽयो: । इन्द्र: । पुरस्तात् । उत । मध्यत: । न: । सखा । सखिऽभ्य: । वरीय: । कृणोतु ॥५३.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 51; मन्त्र » 1
भाषार्थ -
(बृहस्पतिः) बृहती-सेना-का-पति, (अघायोः) हत्यारे शत्रु से (नः) हमारी (परिपातु) सब ओर से रक्षा करे, (पश्चात्) पश्चिम से (उत) तथा (उत्तरस्मात्) उत्तर से, (अधरात्) दक्षिण से (पुरस्तात् उत) और पूर्व से (इन्द्रः) सम्राट (मध्यतः) मध्यस्थान्तः शत्रुओं से (नः) हमारी [रक्षा करे], वह इन्द्र (सखिभ्यः सखा) सखाओं के लिये सखा है, वह हमारे लिये (वरीयः) वरणीय श्रेष्ठ सुख (कृणोतु) प्रदान करे।
टिप्पणी -
[बृहस्पति सेनापति है (यजु० १७।४०)। इन्द्र है सम्राट्, साम्राज्याधिपति “इन्द्रश्च सम्राट, वरुणश्च राजा" (यजु० ८।३७)। अथवा "इन्द्रः पुरस्तादुत मध्यतः" पातु]।