Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 52/ मन्त्र 1
सूक्त - अथर्वा
देवता - सांमनस्यम्, अश्विनौ
छन्दः - ककुम्मत्यनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
सं॒ज्ञानं॑ नः॒ स्वेभिः॑ सं॒ज्ञान॒मर॑णेभिः। सं॒ज्ञान॑मश्विना यु॒वमि॒हास्मासु॒ नि य॑च्छतम् ॥
स्वर सहित पद पाठस॒म्ऽज्ञान॑म् । न॒: । स्वेभि॑: । स॒म्ऽज्ञान॑म् । अर॑णेभि: । स॒म्ऽज्ञान॑म् । अ॒श्वि॒ना॒ । यु॒वम् । इ॒ह । अ॒स्मासु॑ । नि । य॒च्छ॒त॒म् ॥५४.१॥
स्वर रहित मन्त्र
संज्ञानं नः स्वेभिः संज्ञानमरणेभिः। संज्ञानमश्विना युवमिहास्मासु नि यच्छतम् ॥
स्वर रहित पद पाठसम्ऽज्ञानम् । न: । स्वेभि: । सम्ऽज्ञानम् । अरणेभि: । सम्ऽज्ञानम् । अश्विना । युवम् । इह । अस्मासु । नि । यच्छतम् ॥५४.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 52; मन्त्र » 1
भाषार्थ -
(स्वेभिः) स्वकीय जनों के साथ (नः) हमारा (संज्ञानम्) ऐकमत्य अर्थात् समझौता हो, (अरणेभिः) जिन के साथ हमारी बोल-चाल नहीं उन के साथ भी (संज्ञानम्) ऐकमत्य अर्थात् समझौता हो। (अश्विना) हे दो अश्विन राजाओ! (युवम्) तुम दोनों (इह अस्मासु) यहां हम में [स्व और अरणों में] (संज्ञानम्) ऐकमत्य अर्थात् समझौता (नि यच्छतम्) नियत करो, सुदृढ़ करो।
टिप्पणी -
[अरणेभिः= अरमणैः अनुकूलम् अवदद्भिः। रणतिः शब्दार्थः। प्रतिकूलैः पुरुषैः। अथवा अरातिभिः (सायण)। अश्विनौ= "पुण्यकृतो राजानौ" (निरुक्त १२।१।१)। स्वकीय और परकीय राज्यों के दो राजा, जो कि प्रत्येक पुण्यकर्मा हैं, धर्मात्मा हैं, उन के द्वारा पारस्परिक ऐकमत्य]।