Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 52/ मन्त्र 2
सूक्त - अथर्वा
देवता - सांमनस्यम्, अश्विनौ
छन्दः - जगती
सूक्तम् - सांमनस्य सूक्त
सं जा॑नामहै॒ मन॑सा॒ सं चि॑कि॒त्वा मा यु॑ष्महि॒ मन॑सा॒ दैव्ये॑न। मा घोषा॒ उत्स्थु॑र्बहु॒ले वि॒निर्ह॑ते॒ मेषुः॑ पप्त॒दिन्द्र॒स्याह॒न्याग॑ते ॥
स्वर सहित पद पाठसम् । जा॒ना॒म॒है॒ । मन॑सा । सम् । चि॒कि॒त्वा । मा । यु॒ष्म॒हि॒ । मन॑सा । दैव्ये॑न । मा । घोषा॑: । उत् । स्थु॒: । ब॒हु॒ले । वि॒ऽनिर्ह॑ते । मा । इषु॑: । प॒प्त॒त् । इन्द्र॑स्य । अह॑नि । आऽग॑ते ॥५४.२॥
स्वर रहित मन्त्र
सं जानामहै मनसा सं चिकित्वा मा युष्महि मनसा दैव्येन। मा घोषा उत्स्थुर्बहुले विनिर्हते मेषुः पप्तदिन्द्रस्याहन्यागते ॥
स्वर रहित पद पाठसम् । जानामहै । मनसा । सम् । चिकित्वा । मा । युष्महि । मनसा । दैव्येन । मा । घोषा: । उत् । स्थु: । बहुले । विऽनिर्हते । मा । इषु: । पप्तत् । इन्द्रस्य । अहनि । आऽगते ॥५४.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 52; मन्त्र » 2
भाषार्थ -
(मनसा) मन द्वारा (संजानामहै) हम संज्ञान अर्थात् ऐकमत्य को प्राप्त हों, (चिकित्वा) सम्यक-ज्ञान द्वारा (सम्) हम संज्ञान अर्थात् ऐकमत्य को प्राप्त हों, (दैव्येन मनसा) इस दिव्य मन और सम्यक् ज्ञान से (मा युष्महि) हम वियुक्त न हों। (बहुले विनिर्हते) महाघाती युद्ध में (घोषाः) आवाजें (मा उत् स्थुः) न उठें। (अहनि आगते) युद्ध का दिन आ जाने पर भी (इन्द्रस्य) सम्राट् की या सेनापति की (इषु) इषु [बाण] (मा पप्तत्) युद्धस्थल में न गिरे।
टिप्पणी -
[मनसा अर्थात् विचारपूर्वक, और चिकित्सा अर्थात् सम्यक्-ज्ञानपूर्वक संज्ञान होना चाहिये ताकि यह संज्ञान स्थिरता प्राप्त कर सके। चिकित्वा= चिकित्वना]