Loading...
अथर्ववेद > काण्ड 7 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 6/ मन्त्र 3
    सूक्त - अथर्वा देवता - अदितिः छन्दः - विराड्जगती सूक्तम् - आदित्यगण सूक्त

    सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम्। दैवीं॒ नावं॑ स्वरि॒त्रामना॑गसो॒ अस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥

    स्वर सहित पद पाठ

    सु॒ऽत्रामा॑णम् । पृ॒थि॒वीम् । द्याम् । अ॒ने॒हस॑म् । सु॒ऽशर्मा॑णम् । अदि॑तिम् । सु॒ऽप्रणी॑तिम् । दैवी॑म् । नाव॑म् । सु॒ऽअ॒रि॒त्राम् । अना॑गस: । अस्र॑वन्तीम् । आ । रु॒हे॒म॒ । स्व॒स्तये॑ ॥७.१॥


    स्वर रहित मन्त्र

    सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम्। दैवीं नावं स्वरित्रामनागसो अस्रवन्तीमा रुहेमा स्वस्तये ॥

    स्वर रहित पद पाठ

    सुऽत्रामाणम् । पृथिवीम् । द्याम् । अनेहसम् । सुऽशर्माणम् । अदितिम् । सुऽप्रणीतिम् । दैवीम् । नावम् । सुऽअरित्राम् । अनागस: । अस्रवन्तीम् । आ । रुहेम । स्वस्तये ॥७.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 6; मन्त्र » 3

    भाषार्थ -
    (सुत्रामाणम्) उत्तम त्राण करने वाली (पृथिवीम्) विस्तीर्ण (द्याम्) द्योतमान (अनेहसम्) पापरहित, (सुशर्माणम्, अदितिम्, सु प्रणीतिम्) अर्थ मन्त्र ७।६।२; (स्वरित्राम्) उत्तम चप्षुओं वाली, (दैवी) देवसम्बन्धी (अस्रवन्तीम्) स्रवण न करने वाली (नावम्) नौका पर (अनागसः) पापरहित हम (स्वस्तये) कल्याण के लिये (आरुहेम) आरोहण करें।

    इस भाष्य को एडिट करें
    Top