Loading...
अथर्ववेद > काण्ड 7 > सूक्त 66

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 66/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - ब्राह्मणम् छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्म सूक्त

    यद्य॒न्तरि॑क्षे॒ यदि॒ वात॒ आस॒ यदि॑ वृ॒क्षेषु॒ यदि॒ वोल॑पेषु। यदश्र॑वन्प॒शव॑ उ॒द्यमा॑नं॒ तद्ब्राह्म॒णं पुन॑र॒स्मानु॒पैतु॑ ॥

    स्वर सहित पद पाठ

    यदि॑ । अ॒न्‍तरि॑क्षे । यदि॑ । वाते॑ । आस॑ । यदि॑ । वृ॒क्षेषु॑ । यदि॑ । वा॒ । उल॑पेषु । यत् । अश्र॑वन् । प॒शव॑: । उ॒द्यमा॑नम् । तत् । ब्राह्म॑णम् । पुन॑: । अ॒स्मान् । उ॒प॒ऽऐतु॑ ॥६८.१॥


    स्वर रहित मन्त्र

    यद्यन्तरिक्षे यदि वात आस यदि वृक्षेषु यदि वोलपेषु। यदश्रवन्पशव उद्यमानं तद्ब्राह्मणं पुनरस्मानुपैतु ॥

    स्वर रहित पद पाठ

    यदि । अन्‍तरिक्षे । यदि । वाते । आस । यदि । वृक्षेषु । यदि । वा । उलपेषु । यत् । अश्रवन् । पशव: । उद्यमानम् । तत् । ब्राह्मणम् । पुन: । अस्मान् । उपऽऐतु ॥६८.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 66; मन्त्र » 1

    भाषार्थ -
    (यदि अन्तरिक्षे) यदि अन्तरिक्ष में, (यदि वाते) यदि चलती वायु में, (यदि वृक्षेषु) यदि वृक्षों के समीप, (यदि वा) अथवा (उलपेषु) झाड़ियों के समीप (आस, ब्राह्मणम्) ब्रह्म-पाठ हुआ था, (यद्) जिस का (उद्यमानम्) उच्चारण (पशवः१ अश्रवन्) पशुओं ने सुना है, (तत्) तो वह ब्रह्म-पाठ (अस्मान्) हमें (पुनः) फिर (उपैतु) प्राप्त हो।

    इस भाष्य को एडिट करें
    Top