Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 67/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - आत्मा
छन्दः - पुरःपरोष्णिग्बृहती
सूक्तम् - आत्मा सूक्त
पुन॑र्मैत्विन्द्रि॒यं पुन॑रा॒त्मा द्रवि॑णं॒ ब्राह्म॑णं च। पुन॑र॒ग्नयो॒ धिष्ण्या॑ यथास्था॒म क॑ल्पयन्तामि॒हैव ॥
स्वर सहित पद पाठपुन॑: । मा॒ । आ । ए॒तु॒ । इ॒न्द्रि॒यम् । पुन॑: । आ॒त्मा । द्रवि॑णम् । ब्राह्म॑णम् । च॒ । पुन॑: । अ॒ग्नय॑: । धिष्ण्या॑: । य॒था॒ऽस्था॒म । क॒ल्प॒य॒न्ता॒म् । इ॒ह । ए॒व ॥६९.१॥
स्वर रहित मन्त्र
पुनर्मैत्विन्द्रियं पुनरात्मा द्रविणं ब्राह्मणं च। पुनरग्नयो धिष्ण्या यथास्थाम कल्पयन्तामिहैव ॥
स्वर रहित पद पाठपुन: । मा । आ । एतु । इन्द्रियम् । पुन: । आत्मा । द्रविणम् । ब्राह्मणम् । च । पुन: । अग्नय: । धिष्ण्या: । यथाऽस्थाम । कल्पयन्ताम् । इह । एव ॥६९.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 67; मन्त्र » 1
भाषार्थ -
(पुनः) फिर (मा) मुझे (इन्द्रियम्) ज्ञानेन्द्रिय समूह (ऐतु) प्राप्त हो, (पुनः आत्मा) फिर आत्मा, (द्रविणम्) बल, (च) और (ब्राह्मणम्) वेदमन्त्र [प्राप्त हों]। (पुनः) फिर (धिष्ण्यः अग्नयः) अग्निरूप धिषणा अर्थात् वाक् आदि कर्मेन्द्रिय समूह (यथास्थाम) यथास्थान अर्थात् अपने अपने स्थान में (कल्पयन्ताम्) सामर्थ्यवान् हो जायं (इह एव) इस ही जीवन में।
टिप्पणी -
[धिषणा वाङ् नाम (निघं० १।११)। द्रविणम् बलनाम (निघं० २।९)। वाक वक्ता के अभिप्राय को प्रकाशित करती है अतः अग्नि है। हाथ भी इशारा कर अभिप्राय को प्रकाशित करता है। हाथ कर्मेन्द्रिय है। ब्राह्मणम्= ब्रह्म एव ब्राह्मणम्, स्वार्थे अण्। ब्रह्म= मन्त्र। मन्त्र में मूर्च्छासन्न व्यक्ति की अभिलाषा प्रकट की है]।