Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 68/ मन्त्र 2
सूक्त - शन्तातिः
देवता - सरस्वती
छन्दः - त्रिष्टुप्
सूक्तम् - सरस्वती सूक्त
इ॒दं ते॑ ह॒व्यं घृ॒तव॑त्सरस्वती॒दं पि॑तॄ॒णां ह॒विरा॒स्यं यत्। इ॒मानि॑ त उदि॒ता शम्त॑मानि॒ तेभि॑र्व॒यं मधु॑मन्तः स्याम ॥
स्वर सहित पद पाठइ॒दम् । ते॒ । ह॒व्यम् । घृ॒तऽव॑त् । स॒र॒स्व॒ति॒ । इ॒दम् । पि॒तृ॒णाम् । ह॒वि: । आ॒स्य᳡म् । यत् । इ॒मानि॑ । ते॒ । उ॒दि॒ता: । शम्ऽत॑मानि । तेभि॑: । व॒यम् । मधु॑ऽमन्त:। स्या॒म॒ ॥७०.२॥
स्वर रहित मन्त्र
इदं ते हव्यं घृतवत्सरस्वतीदं पितॄणां हविरास्यं यत्। इमानि त उदिता शम्तमानि तेभिर्वयं मधुमन्तः स्याम ॥
स्वर रहित पद पाठइदम् । ते । हव्यम् । घृतऽवत् । सरस्वति । इदम् । पितृणाम् । हवि: । आस्यम् । यत् । इमानि । ते । उदिता: । शम्ऽतमानि । तेभि: । वयम् । मधुऽमन्त:। स्याम ॥७०.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 68; मन्त्र » 2
भाषार्थ -
(सरस्वति) हे ज्ञान-विज्ञानवाली वेदवाक् (इदम्) यह (घृतवत् हव्यम्) घृतमिश्रित (ते) तेरे लिये है, और (इदम्) यह (हविः, [घृतवत्]) घृतापरिपक्व) हवि अर्थात् अन्न (पितृणाम्) पितरों का है, (यत्) जो कि (आस्यम्) उन के मुख सम्बन्धी खाने के लिये है। हे सरस्वती ! (ते) तेरे लिये (इमानि) ये (शंतमानि) शान्ति-या-सुखप्रदायी वेदमन्त्ररूपी व (उदिता = उदितानि) कहे हैं। (तेभिः) उन वचनों द्वारा (वयम्) हम सारस्वत-यज्ञ करने वाले (मधुमन्तः) मधु वाले (स्याम) हों।
टिप्पणी -
[सारस्वत-यज्ञ में हवि घृतमिश्रित होनी चाहिये, और वेदमन्त्रों के उच्चारण पूर्वक हवि की आहुतियां देनी चाहियें। यज्ञ की समाप्ति पर पितरों अर्थात् सारस्वत्-गुरुओं का सत्कार घृतपरिपक्व मिष्टान्न द्वारा होना चाहिये। हविः= हु दानादनयोः (जुहोत्यादिः) यज्ञाग्नि के लिये हवि का दान अर्थात् त्याग और गुरुओं के लिये उन के अदन अर्थात् भक्षण के योग्य अन्न का प्रदान। वेदमन्त्रों के उच्चारण द्वारा मानो मुख मधुर हो जाता है।]