Loading...
अथर्ववेद > काण्ड 7 > सूक्त 68

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 68/ मन्त्र 2
    सूक्त - शन्तातिः देवता - सरस्वती छन्दः - त्रिष्टुप् सूक्तम् - सरस्वती सूक्त

    इ॒दं ते॑ ह॒व्यं घृ॒तव॑त्सरस्वती॒दं पि॑तॄ॒णां ह॒विरा॒स्यं यत्। इ॒मानि॑ त उदि॒ता शम्त॑मानि॒ तेभि॑र्व॒यं मधु॑मन्तः स्याम ॥

    स्वर सहित पद पाठ

    इ॒दम् । ते॒ । ह॒व्यम् । घृ॒तऽव॑त् । स॒र॒स्व॒ति॒ । इ॒दम् । पि॒तृ॒णाम् । ह॒वि: । आ॒स्य᳡म् । यत् । इ॒मानि॑ । ते॒ । उ॒दि॒ता: । शम्ऽत॑मानि । तेभि॑: । व॒यम् । मधु॑ऽमन्त:। स्या॒म॒ ॥७०.२॥


    स्वर रहित मन्त्र

    इदं ते हव्यं घृतवत्सरस्वतीदं पितॄणां हविरास्यं यत्। इमानि त उदिता शम्तमानि तेभिर्वयं मधुमन्तः स्याम ॥

    स्वर रहित पद पाठ

    इदम् । ते । हव्यम् । घृतऽवत् । सरस्वति । इदम् । पितृणाम् । हवि: । आस्यम् । यत् । इमानि । ते । उदिता: । शम्ऽतमानि । तेभि: । वयम् । मधुऽमन्त:। स्याम ॥७०.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 68; मन्त्र » 2

    भाषार्थ -
    (सरस्वति) हे ज्ञान-विज्ञानवाली वेदवाक् (इदम्) यह (घृतवत् हव्यम्) घृतमिश्रित (ते) तेरे लिये है, और (इदम्) यह (हविः, [घृतवत्]) घृतापरिपक्व) हवि अर्थात् अन्न (पितृणाम्) पितरों का है, (यत्) जो कि (आस्यम्) उन के मुख सम्बन्धी खाने के लिये है। हे सरस्वती ! (ते) तेरे लिये (इमानि) ये (शंतमानि) शान्ति-या-सुखप्रदायी वेदमन्त्ररूपी व (उदिता = उदितानि) कहे हैं। (तेभिः) उन वचनों द्वारा (वयम्) हम सारस्वत-यज्ञ करने वाले (मधुमन्तः) मधु वाले (स्याम) हों।

    इस भाष्य को एडिट करें
    Top