Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 77/ मन्त्र 2
सूक्त - अङ्गिराः
देवता - मरुद्गणः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
यो नो॒ मर्तो॑ मरुतो दुर्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां॑सति। द्रु॒हः पाशा॒न्प्रति॑ मुञ्चतां॒ स तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम् ॥
स्वर सहित पद पाठय: । न॒: । मर्त॑: । म॒रु॒त॒: । दु॒:ऽहृ॒णा॒यु: । ति॒र: । चि॒त्तानि॑ । व॒स॒व॒: । जिघां॑सति । द्रु॒ह: । पाशा॑न् । प्रति॑ । मु॒ञ्च॒ता॒म् । स: । तपि॑ष्ठेन । तप॑सा । ह॒न्त॒न॒ । तम् ॥८२.२॥
स्वर रहित मन्त्र
यो नो मर्तो मरुतो दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति। द्रुहः पाशान्प्रति मुञ्चतां स तपिष्ठेन तपसा हन्तना तम् ॥
स्वर रहित पद पाठय: । न: । मर्त: । मरुत: । दु:ऽहृणायु: । तिर: । चित्तानि । वसव: । जिघांसति । द्रुह: । पाशान् । प्रति । मुञ्चताम् । स: । तपिष्ठेन । तपसा । हन्तन । तम् ॥८२.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 77; मन्त्र » 2
भाषार्थ -
(वसवः) प्रशस्त (मरुतः) हे सैनिको ! (यः) जो (दुर्हृणायुः) दुष्टक्रोधी (मतः) मरणधर्मा परराष्ट्र राजा (तिरः) छिपे उपायों द्वारा (नः) हमारे (चित्तानि) चित्तों को (जिघांसति) क्षुब्ध करना चाहता है, (सः) वह (द्रुहः) जिघांसा-सम्बन्धी (पाशान्) फन्दों को (प्रतिमुञ्चताम्) धारण करे (तम्) उसे (तपिष्ठेन) अत्यन्त तापी (तपसा) तापक-आयुध द्वारा (आहन्तन) मार डालो।
टिप्पणी -
["मरुतः" के दो अर्थों को लेकर सूक्त में द्विविध अर्थ हुए हैं। मानसून वायुओं की दृष्टि में सूक्त के प्रथम मन्त्र का अर्थ किया है, और सैनिकार्थ की दृष्टि से मन्त्र २, ३ के अर्थ किये हैं। मरुतः का अर्थ "मारने वाले सैनिक" भी होता है। यथा “इन्द्रऽआसां नेता, बृहस्पतिर्दक्षिणा, यज्ञः पुरऽएतु सोमः। देवसेनानामभि भञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम्" (यजु० १७।४०)। “हृणिः क्रोधः कर्मा" (निघं० २।१३, २।१२)। द्रुहः= द्रुह जिघांसायाम् (दिवादिः)। हत्या करने की इच्छा वाले राजा को फन्दों द्वारा जकड़ कर, मार देना चाहिये। मरुतः को "मानुषासः" (मन्त्र ३) में कहा है। इसलिये मनुष्य सैनिक भी सूक्त में अभिप्रेत हैं। तथा मरुत् = म्रियते मारयति वा स मरुत्, मनुष्यजातिः पवनो वा (उणा० १।९४ दयानन्द)]।