Loading...
अथर्ववेद > काण्ड 7 > सूक्त 77

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 77/ मन्त्र 2
    सूक्त - अङ्गिराः देवता - मरुद्गणः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    यो नो॒ मर्तो॑ मरुतो दुर्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां॑सति। द्रु॒हः पाशा॒न्प्रति॑ मुञ्चतां॒ स तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम् ॥

    स्वर सहित पद पाठ

    य: । न॒: । मर्त॑: । म॒रु॒त॒: । दु॒:ऽहृ॒णा॒यु: । ति॒र: । चि॒त्तानि॑ । व॒स॒व॒: । जिघां॑सति । द्रु॒ह: । पाशा॑न् । प्रत‍ि॑ । मु॒ञ्च॒ता॒म् । स: । तपि॑ष्ठेन । तप॑सा । ह॒न्त॒न॒ । तम् ॥८२.२॥


    स्वर रहित मन्त्र

    यो नो मर्तो मरुतो दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति। द्रुहः पाशान्प्रति मुञ्चतां स तपिष्ठेन तपसा हन्तना तम् ॥

    स्वर रहित पद पाठ

    य: । न: । मर्त: । मरुत: । दु:ऽहृणायु: । तिर: । चित्तानि । वसव: । जिघांसति । द्रुह: । पाशान् । प्रत‍ि । मुञ्चताम् । स: । तपिष्ठेन । तपसा । हन्तन । तम् ॥८२.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 77; मन्त्र » 2

    भाषार्थ -
    (वसवः) प्रशस्त (मरुतः) हे सैनिको ! (यः) जो (दुर्हृणायुः) दुष्टक्रोधी (मतः) मरणधर्मा परराष्ट्र राजा (तिरः) छिपे उपायों द्वारा (नः) हमारे (चित्तानि) चित्तों को (जिघांसति) क्षुब्ध करना चाहता है, (सः) वह (द्रुहः) जिघांसा-सम्बन्धी (पाशान्) फन्दों को (प्रतिमुञ्चताम्) धारण करे (तम्) उसे (तपिष्ठेन) अत्यन्त तापी (तपसा) तापक-आयुध द्वारा (आहन्तन) मार डालो।

    इस भाष्य को एडिट करें
    Top