Loading...
अथर्ववेद > काण्ड 7 > सूक्त 77

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 77/ मन्त्र 3
    सूक्त - अङ्गिराः देवता - मरुद्गणः छन्दः - जगती सूक्तम् - शत्रुनाशन सूक्त

    सं॒व॒त्स॒रीणा॑ म॒रुतः॑ स्व॒र्का उ॒रुक्ष॑याः॒ सग॑णा॒ मानु॑षासः। ते अ॒स्मत्पाशा॒न्प्र मु॑ञ्च॒न्त्वेन॑सः सांतप॒ना म॑त्स॒रा मा॑दयि॒ष्णवः॑ ॥

    स्वर सहित पद पाठ

    स॒म्ऽव॒त्स॒रीणा॑: । म॒रुत॑: । सु॒ऽअ॒र्का: । उ॒रुऽक्ष॑या: । सऽग॑णा: । मानु॑षास: । ते । अ॒स्मत् । पाशा॑न् । प्र । मु॒ञ्च॒न्तु॒ । एन॑स: । सा॒म्ऽत॒प॒ना: । म॒त्स॒रा: । मा॒द॒यि॒ष्णव॑: ॥८२.३॥


    स्वर रहित मन्त्र

    संवत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषासः। ते अस्मत्पाशान्प्र मुञ्चन्त्वेनसः सांतपना मत्सरा मादयिष्णवः ॥

    स्वर रहित पद पाठ

    सम्ऽवत्सरीणा: । मरुत: । सुऽअर्का: । उरुऽक्षया: । सऽगणा: । मानुषास: । ते । अस्मत् । पाशान् । प्र । मुञ्चन्तु । एनस: । साम्ऽतपना: । मत्सरा: । मादयिष्णव: ॥८२.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 77; मन्त्र » 3

    भाषार्थ -
    (संवत्सरीणाः) प्रतिवर्ष सत्कार को प्राप्त हुए, (स्वर्काः) उत्तम पोशाकों तथा शस्त्रास्त्रों द्वारा सूर्यवत् चमकने वाले, (उरुक्षयाः) शत्रुओं का महाक्षय करने वाले, (सगणाः) गणों सहित, (मानुषासः) मनुष्यों के संघस्वरूप (सांतपनाः१) शत्रुओं को तपाने वाले, (मत्सरा) हर्षपूर्वक विचरने वाले, (मादयिष्णवः) हमें प्रसन्न करने वाले (ते) वे (मरुतः) सैनिक, (अस्मत्) हम से (एनसः) पापजन्य (पाशान्) फन्दों को (प्रमुञ्चन्तु) खोल दें।

    इस भाष्य को एडिट करें
    Top