Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 85/ मन्त्र 1
सूक्त - अथर्वा
देवता - तार्क्ष्यः
छन्दः - त्रिष्टुप्
सूक्तम् - अरिष्टनेमि सूक्त
त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं॒ सहो॑वानं तरु॒तारं॒ रथा॑नाम्। अरि॑ष्टनेमिं पृतना॒जिमा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥
स्वर सहित पद पाठत्यम् । ऊं॒ इति॑ । सु । वा॒जिन॑म् । दे॒वऽजू॑तम् । सह॑:ऽवानम् । त॒रु॒तार॑म् । रथा॑नाम् । अरि॑ष्टऽनेमिम् । पृ॒त॒ना॒ऽजिम् । आ॒शुम् । स्व॒स्तये॑ । तार्क्ष्य॑म् । इ॒ह । आ । हु॒वे॒म॒ ॥९०.१॥
स्वर रहित मन्त्र
त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम्। अरिष्टनेमिं पृतनाजिमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥
स्वर रहित पद पाठत्यम् । ऊं इति । सु । वाजिनम् । देवऽजूतम् । सह:ऽवानम् । तरुतारम् । रथानाम् । अरिष्टऽनेमिम् । पृतनाऽजिम् । आशुम् । स्वस्तये । तार्क्ष्यम् । इह । आ । हुवेम ॥९०.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 85; मन्त्र » 1
भाषार्थ -
(त्यम्, उ) उस (तार्क्ष्यम्) अश्व के सदृश वेगवान्, (सुवाजिनम्) बलवान्, (देवजूतम्) राष्ट्रिय देवों द्वारा प्रिय, (सहोवानम्) पराभवशील (रथानाम्) रथयुद्ध में (तरुतारम्) तैराने वाले (अरिष्टनेमिम्) रथों की सुदृढनेमियों वाले (पृतनाजिम्) शत्रुसेनाविजयी (आशुम्) क्षिप्रकारी, रथाध्यक्ष को, (इह) इस राष्ट्र में (स्वस्तये) कल्याण के लिये (आहुवेम) आदर पूर्वक हम आमन्त्रित करते हैं।
टिप्पणी -
[वाजिनम्, वाज: बलनाम (निघं० २।९)। देवजूतम्= देवप्रीतं वा (निरुक्त० १०।२८)। पृतनाजिम्= पत्रुसेनाविजयी। तार्क्ष्यम्= तृक्ष गतौ (भ्वादिः), तथा तार्क्ष्यः अश्वनाम (निघं० १।१४)]।