Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 84/ मन्त्र 3
सूक्त - भृगुः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - क्षत्रभृदग्नि सूक्त
मृ॒गो न॑ भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गम्या॒त्पर॑स्याः। सृ॒कं सं॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न्ताढि॒ वि मृधो॑ नुदस्व ॥
स्वर सहित पद पाठमृ॒ग: । न । भी॒म: । कु॒च॒र: । गि॒रि॒ऽस्था: । प॒रा॒ऽवत॑: । आ । ज॒ग॒म्या॒त् । पर॑स्या: । सृ॒कम् । स॒म्ऽशाय॑ । प॒विम् । इ॒न्द्र॒ । ति॒ग्मम् । वि । शत्रू॑न् । ता॒ढि॒ । वि । मृध॑: । नु॒द॒स्व॒ ॥८९.३॥
स्वर रहित मन्त्र
मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगम्यात्परस्याः। सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताढि वि मृधो नुदस्व ॥
स्वर रहित पद पाठमृग: । न । भीम: । कुचर: । गिरिऽस्था: । पराऽवत: । आ । जगम्यात् । परस्या: । सृकम् । सम्ऽशाय । पविम् । इन्द्र । तिग्मम् । वि । शत्रून् । ताढि । वि । मृध: । नुदस्व ॥८९.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 84; मन्त्र » 3
भाषार्थ -
(मृगः न) सिंह के सदृश (भीमः) भयङ्कर (कुचरः) पृथिवी पर विचरने वाला, (गिरिष्ठाः) तथा पर्वतों पर जाकर स्थित होने वाला सम्राट् (परस्याः परावतः) दूर से भी दूर के स्थान से (आजगम्यात्) सम्राट् पद के लिये आ जाय। (इन्द्र) हे सम्राट् ! (सृकम्) सरणशील, (तिग्मम्, पविम्) तीक्ष्ण वज्र को (संशाय) सम्यक्-तीक्ष्ण कर के (शत्रून्) शत्रुओं पर (विताढि) प्रहार कर, और (मृधः) संग्रामकारियों को (विनुदस्व) साम्राज्य से परे धकेल।
टिप्पणी -
[पविः वज्रनाम (निघं० २।२०)। ताढि वचकर्मा (निघं० २।१९)। तड आघाते (चुरादिः)। अभिप्राय यह कि सम्राट् पद के लिये योग्य व्यक्ति, चाहे कहीं भी रहता हो, उसे स्वीकृत करना चाहिये]।