Loading...
अथर्ववेद > काण्ड 7 > सूक्त 84

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 84/ मन्त्र 2
    सूक्त - भृगुः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - क्षत्रभृदग्नि सूक्त

    इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नाम्। अपा॑नुदो॒ जन॑ममित्रा॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ॥

    स्वर सहित पद पाठ

    इन्द्र॑ । क्ष॒त्रम् । अ॒भ‍ि । वा॒मम् । ओज॑: । अजा॑यथा: । वृ॒ष॒भ॒: । च॒र्ष॒णी॒नाम् । अप॑ । अ॒नु॒द॒: । जन॑म् । अ॒मि॒त्र॒ऽयन्त॑म् । उ॒रुम् । दे॒वेभ्य॑: । अ॒कृ॒णो॒: । ऊं॒ इति॑ । लो॒कम् ॥८९.२॥


    स्वर रहित मन्त्र

    इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम्। अपानुदो जनममित्रायन्तमुरुं देवेभ्यो अकृणोरु लोकम् ॥

    स्वर रहित पद पाठ

    इन्द्र । क्षत्रम् । अभ‍ि । वामम् । ओज: । अजायथा: । वृषभ: । चर्षणीनाम् । अप । अनुद: । जनम् । अमित्रऽयन्तम् । उरुम् । देवेभ्य: । अकृणो: । ऊं इति । लोकम् ॥८९.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 84; मन्त्र » 2

    भाषार्थ -
    (चर्षणीनाम् वृषभ) हे मनुष्यों पर सुखों की वर्षा करने वाले (इन्द्र) सम्राट् ! (क्षत्रम्) क्षतों से त्राण करने वाले, (वामम्) याचनीय या संभजनीय (ओजः अभि) ओज को अभिलक्ष्य कर के (अजायथाः) तू उत्पन्न हुआ है। (अमित्रायन्तम्) शत्रुवत् आचरण करने वाले (जनम्) जन समूह को (अपानुदः) दूर धकेल, और (देवेभ्यः) साम्राज्य के देवों के लिये (उरुम्, लोकम्) विस्तृत लोक (अकृणोः उ) कर।

    इस भाष्य को एडिट करें
    Top