Loading...
अथर्ववेद > काण्ड 7 > सूक्त 84

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 84/ मन्त्र 1
    सूक्त - भृगुः देवता - अग्निः छन्दः - जगती सूक्तम् - क्षत्रभृदग्नि सूक्त

    अ॑नाधृ॒ष्यो जा॒तवे॑दा॒ अम॑र्त्यो वि॒राड॑ग्ने क्षत्र॒भृद्दी॑दिही॒ह। विश्वा॒ अमी॑वाः प्रमु॒ञ्चन्मानु॑षीभिः शि॒वाभि॑र॒द्य परि॑ पाहि नो॒ गय॑म् ॥

    स्वर सहित पद पाठ

    अ॒ना॒धृ॒ष्य: । जा॒तऽवे॑दा: । अम॑र्त्य: । वि॒ऽराट् । अ॒ग्ने॒ । क्ष॒त्र॒ऽभृत् । दी॒दि॒हि॒ । इ॒ह । विश्वा॑: । अमी॑वा: । प्र॒ऽमु॒ञ्चन् । मानु॑षीभि: । शि॒वाभि॑: । अ॒द्य । परि॑ । पा॒हि॒ । न॒: । गय॑म् ॥ ८९.१॥


    स्वर रहित मन्त्र

    अनाधृष्यो जातवेदा अमर्त्यो विराडग्ने क्षत्रभृद्दीदिहीह। विश्वा अमीवाः प्रमुञ्चन्मानुषीभिः शिवाभिरद्य परि पाहि नो गयम् ॥

    स्वर रहित पद पाठ

    अनाधृष्य: । जातऽवेदा: । अमर्त्य: । विऽराट् । अग्ने । क्षत्रऽभृत् । दीदिहि । इह । विश्वा: । अमीवा: । प्रऽमुञ्चन् । मानुषीभि: । शिवाभि: । अद्य । परि । पाहि । न: । गयम् ॥ ८९.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 84; मन्त्र » 1

    भाषार्थ -
    (जातवेदाः) राष्ट्रिय घटनाओं को जानने वाले (अग्ने) हे अग्रणी प्रधानमन्त्रिन् ! (अनाधृष्यः) अपराभवनीय, (अमर्त्यः) राष्ट्र के मर्त्यों अर्थात् मनुष्यों से भिन्न प्रकार का (विराट्) विविध अधिकारों से प्रदीप्त (क्षत्रभृत्) क्षात्रशक्ति को भी धारण करता हुआ तू (इह) इस राष्ट्र में (दीदिहि) प्रदीप्त हो। राष्ट्र को (विश्वाः अमीवाः) सब प्रकार के रोगों से (प्रमुञ्चन्) मुक्त करता हुआ तू (मानुषीभिः) मनुष्यसम्बन्धी (शिवाभिः) शिव [रक्षाओं] द्वारा (अद्य) आज (नः) हमारे (गयम्) राष्ट्रगृह की (परिपाहि) सब प्रकार से रक्षा कर।

    इस भाष्य को एडिट करें
    Top