Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 89/ मन्त्र 1
सूक्त - सिन्धुद्वीपः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - दिव्यआपः सूक्त
अ॒पो दि॒व्या अ॑चायिषं॒ रसे॑न॒ सम॑पृक्ष्महि। पय॑स्वानग्न॒ आग॑मं॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥
स्वर सहित पद पाठअ॒प:। दि॒व्या: । अ॒चा॒यि॒ष॒म् । रसे॑न । सम् । अ॒पृ॒क्ष्म॒हि॒ । पय॑स्वान् । अ॒ग्ने॒ । आ । अ॒ग॒म॒म् । तम् । मा॒ । सम् । सृ॒ज॒ । वर्च॑सा ॥९४.१॥
स्वर रहित मन्त्र
अपो दिव्या अचायिषं रसेन समपृक्ष्महि। पयस्वानग्न आगमं तं मा सं सृज वर्चसा ॥
स्वर रहित पद पाठअप:। दिव्या: । अचायिषम् । रसेन । सम् । अपृक्ष्महि । पयस्वान् । अग्ने । आ । अगमम् । तम् । मा । सम् । सृज । वर्चसा ॥९४.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 89; मन्त्र » 1
भाषार्थ -
(दिव्याः) दिव्य (आपः) “आपः" नामक परमेश्वर की (अचायिषम्) मैंने पूजा की है, (रसेन) आनन्दरस से (समपृक्ष्महि) हम सब पूजा करने वाले सम्पृक्त हुए हैं। (अग्ने) हे "अग्नि" नामक परमेश्वर ! (पयस्वान्) आनन्दरस वाला (आगमम्) मैं तेरी शरण में आया हूं, (तम्, मा) उस मुझ को (वर्चसा) तेज के साथ (संसृज) संयुक्त कर।
टिप्पणी -
[आपः तथा अग्नि - परमेश्वर के नाम हैं (यजु० ३२।२)। अचायिषम् =चायृ पूजानिशामनयोः (भ्वादिः)। पूजा वस्तुतः चेतन की होती है, जड़ अग्नि की नहीं]।