Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 89/ मन्त्र 3
सूक्त - सिन्धुद्वीपः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - दिव्यआपः सूक्त
इ॒दमा॑पः॒ प्र व॑हताव॒द्यं च॒ मलं॑ च॒ यत्। यच्चा॑भिदु॒द्रोहानृ॑तं॒ यच्च॑ शे॒पे अ॒भीरु॑णम् ॥
स्वर सहित पद पाठइ॒दम् । आ॒प॒: । प्र । व॒ह॒त॒ । अ॒व॒द्यम् । च॒ । मल॑म् । च॒ । यत् । यत् । च॒ । अ॒भि॒ऽदु॒द्रोह॑ । अनृ॑तम् । यत् । च॒ । शे॒पे । अ॒भीरु॑णम् ॥९४.३॥
स्वर रहित मन्त्र
इदमापः प्र वहतावद्यं च मलं च यत्। यच्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणम् ॥
स्वर रहित पद पाठइदम् । आप: । प्र । वहत । अवद्यम् । च । मलम् । च । यत् । यत् । च । अभिऽदुद्रोह । अनृतम् । यत् । च । शेपे । अभीरुणम् ॥९४.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 89; मन्त्र » 3
भाषार्थ -
(आपः) हे जलो ! (इदम्) इसे (प्रवहत) प्रवाहित कर दो (यत् च) जो (अवद्यम्) अकथनीय पाप (च) और जो (मलम्) शारीरिक मल या मानसिक तमोगुणरूपी मल है, (यत् च) और जो (अभिदुद्रोह) मुझ में द्रोह भावना है, और जो (अनृतम्) असत्यभाषण है उसे (यत् च) और जो (अभीरुणम्) निडर अर्थात् बहादुर व्यक्ति को (शेपे) मैंने शाप दिया है, उसे [प्रवाहित कर दो]।
टिप्पणी -
["प्रवाहित" करने द्वारा नदी के प्रवाह का वर्णन अभिप्रेत है। नदी के प्रवाह में बैठकर जलचिकित्सा द्वारा पाप, मल, द्रोहभावना, असत्य भाषण, और शाप के हेतुभूत कोष, द्वेषभावना का उपचार करने का विधान हुआ है। अभीरुणम्= अनपराधिनम् (महीधर, यजु० ६।१७)। अभीरुणम् = अभीरुम्; नुमागम छान्दस। आपः द्वारा परमेश्वरार्थ में (यजु० ३२।१) तो सर्वशक्तिमान् की कृपा से सब बुराइयों का नाश होना सर्वथा सम्भव है]।