Loading...
अथर्ववेद > काण्ड 7 > सूक्त 91

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 91/ मन्त्र 1
    सूक्त - अथर्वा देवता - चन्द्रमाः छन्दः - त्रिष्टुप् सूक्तम् - सुत्रामाइन्द्र सूक्त

    इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः। बाध॑तां॒ द्वेषो॒ अभ॑यं नः कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । सु॒ऽत्रामा॑ । स्वऽवा॑न् । अव॑:ऽभि: । सु॒ऽमृ॒डी॒क: । भ॒व॒तु॒ । वि॒श्वऽवे॑दा: । बाध॑ताम् । द्वेष॑: । अभ॑यम् । न॒: । कृ॒णो॒तु॒ । सु॒ऽवीर्य॑स्य । पत॑य: । स्या॒म॒ ॥९६.१॥


    स्वर रहित मन्त्र

    इन्द्रः सुत्रामा स्ववाँ अवोभिः सुमृडीको भवतु विश्ववेदाः। बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥

    स्वर रहित पद पाठ

    इन्द्र: । सुऽत्रामा । स्वऽवान् । अव:ऽभि: । सुऽमृडीक: । भवतु । विश्वऽवेदा: । बाधताम् । द्वेष: । अभयम् । न: । कृणोतु । सुऽवीर्यस्य । पतय: । स्याम ॥९६.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 91; मन्त्र » 1

    भाषार्थ -
    (सुत्रामा) उत्तमरक्षक (स्ववान्) धनवान् या स्वजात्य स्वसाम्राज्योत्पन्न (इन्द्रः) सम्राट् (अवोभिः) रक्षासाधनों द्वारा (सुमृडीकः) उत्तम सुख प्रदाता (भवतु) हो, (विश्ववेदाः) वह साम्राज्य के सब महाकर्मों का ज्ञानवान् हो। (द्वेषः बाधताम्) हमारे द्वेषियों का हनन करे, और (नः) हम प्रजाजनों को (अभयम्) भयरहित (कृणोतु) करे (सुवीर्यस्य) ताकि उत्कृष्ट वीरता के (पतयः) स्वामी (स्याम) हम हों।

    इस भाष्य को एडिट करें
    Top