Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 90/ मन्त्र 3
सूक्त - अङ्गिराः
देवता - मन्त्रोक्ताः
छन्दः - त्र्यवसाना षट्पदा भुरिग्जगती
सूक्तम् - शत्रुबलनाशन सूक्त
यथा॒ शेपो॑ अ॒पाया॑तै स्त्री॒षु चास॒दना॑वयाः। अ॑व॒स्थस्य॑ क्न॒दीव॑तः शाङ्कु॒रस्य॑ नितो॒दिनः॑। यदात॑त॒मव॒ तत्त॑नु॒ यदुत्त॑तं॒ नि तत्त॑नु ॥
स्वर सहित पद पाठयथा॑ । शेप॑: । अ॒प॒ऽअया॑तै । स्त्री॒षु । च॒ । अस॑त् । अना॑वया: । अ॒व॒स्थस्य॑ । क्न॒दिऽव॑त: । शा॒ङ्कु॒रस्य॑ । नि॒ऽतो॒दिन॑: । यत् । आऽत॑तम् । अव॑ । तत् । त॒नु॒ । यत् । उत्ऽत॑तम् । नि । तत् । त॒नु॒ ॥९५.३॥
स्वर रहित मन्त्र
यथा शेपो अपायातै स्त्रीषु चासदनावयाः। अवस्थस्य क्नदीवतः शाङ्कुरस्य नितोदिनः। यदाततमव तत्तनु यदुत्ततं नि तत्तनु ॥
स्वर रहित पद पाठयथा । शेप: । अपऽअयातै । स्त्रीषु । च । असत् । अनावया: । अवस्थस्य । क्नदिऽवत: । शाङ्कुरस्य । निऽतोदिन: । यत् । आऽततम् । अव । तत् । तनु । यत् । उत्ऽततम् । नि । तत् । तनु ॥९५.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 90; मन्त्र » 3
भाषार्थ -
(यथा) जैसे ही (शेपः) व्यभिचारी की स्त्रीभोगसम्बन्धी इन्द्रिय (अपायातै) अपगत हो जाय, तब ही यह (स्त्रीषु च) स्त्रियों में (अनावयाः) न गति करने, न विचरने वाला (असत्) हो जाय। (अवस्थस्य) हिंसा में स्थित, (क्नदीवतः= क्रदीवतः) क्रन्दन करने वाले, (शाङ कुरस्य) शंकु की तरह पीड़ित करने वाले, (नितोदिनः) नितरां मानसिक व्यथाप्रद व्यभिचारी का (यत्) जो (आततम्१) फैला हुआ बल है (तत्) उसे (अवतनु) हे राजन् ! तू संकुचित कर, (यत्) और जो (उत्तमम्) समुन्नत बल है (तत्) उसे (नि तनु) नीचा कर दे।
टिप्पणी -
[अपायातै= अप + अय (गतौ) + आट् + ऐ, "वैतोऽन्यत्र" (अष्टा० ३।४।९६)। अनावयाः= अ + नुट् + आ + वय् (गतौ) + असुन्। अवस्थस्य == अव (हिंसायाम्, भ्वादिः) + स्थ। क्नदीवतः= क्रदन करने वाले, पाप कर्मों के कारण रोने वाले (क्रदि रोदने च, भ्वादिः)]। [१. आततम्= वाममार्ग का अधिक विस्तार, फैल जाना। उत्ततम्= उस का अत्युग्रता में हो जाना।]