Loading...
अथर्ववेद > काण्ड 7 > सूक्त 95

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 95/ मन्त्र 3
    सूक्त - कपिञ्जलः देवता - गृध्रौ छन्दः - भुरिगनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    आ॑तो॒दिनौ॑ नितो॒दिना॒वथो॑ संतो॒दिना॑वु॒त। अपि॑ नह्याम्यस्य॒ मेढ्रं॒ य इ॒तः स्त्री पुमा॑ञ्ज॒भार॑ ॥

    स्वर सहित पद पाठ

    आ॒ऽतो॒दिनौ॑ । नि॒ऽतो॒दिनौ॑ । अथो॒ इति॑ । स॒म्ऽतो॒दिनौ॑ । उ॒त । अपि॑ । न॒ह्या॒मि॒। अ॒स्य॒ । मेढ्र॑म् । य: । इ॒त: । स्त्री । पुमा॑न् । ज॒भार॑ ॥१००.३॥


    स्वर रहित मन्त्र

    आतोदिनौ नितोदिनावथो संतोदिनावुत। अपि नह्याम्यस्य मेढ्रं य इतः स्त्री पुमाञ्जभार ॥

    स्वर रहित पद पाठ

    आऽतोदिनौ । निऽतोदिनौ । अथो इति । सम्ऽतोदिनौ । उत । अपि । नह्यामि। अस्य । मेढ्रम् । य: । इत: । स्त्री । पुमान् । जभार ॥१००.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 95; मन्त्र » 3

    भाषार्थ -
    लोभ मोह (आतोदिनौ) पूर्णतया व्यथादाई हैं। (अथो) और (नितौदिनौ) नितराम् व्यथा दाई हैं। (उत) और (संतोदिनौ) ये दोनों मिल कर, या सम्यक् रूप में व्यथादाई हैं। (यः पुमान्) जिस पुमान् ने (इतः) यहाँ से [अर्थात् इस राष्ट्र में] (स्त्री= स्त्रीम्, स्त्रियम्) स्त्री का (जभार) अपहरण किया है, (अस्य) इसके (मेढ्रम्) लिङ्ग को (अपि) भी (नह्यामि) मैं राजा बान्ध देता हूं।

    इस भाष्य को एडिट करें
    Top