अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 1
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - चतुष्पदा विराडनुष्टुप्
सूक्तम् - विराट् सूक्त
सोद॑क्राम॒त्सा वन॒स्पती॒नाग॑च्छ॒त्तां वन॒स्पत॑योऽघ्नत॒ सा सं॑वत्स॒रे सम॑भवत्।
स्वर सहित पद पाठसा । उत् । अ॒क्रा॒म॒त् । सा । वन॒स्पती॑न् । आ । अ॒ग॒च्छ॒त् । ताम् । वन॒स्पत॑य: । अ॒घ्न॒त॒ । सा । स॒म्ऽव॒त्स॒रे । सम् । अ॒भ॒व॒त् ॥१२.१॥
स्वर रहित मन्त्र
सोदक्रामत्सा वनस्पतीनागच्छत्तां वनस्पतयोऽघ्नत सा संवत्सरे समभवत्।
स्वर रहित पद पाठसा । उत् । अक्रामत् । सा । वनस्पतीन् । आ । अगच्छत् । ताम् । वनस्पतय: । अघ्नत । सा । सम्ऽवत्सरे । सम् । अभवत् ॥१२.१॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 3;
मन्त्र » 1
भाषार्थ -
(सा) वह विराट (उदक्रामत्) उत्क्रान्त हुई, समुन्नत हुई, (सा) वह (वनस्पतीन्) वनस्पतियों की ओर (आगच्छत्) आई, (ताम्) उसे (वनस्पतयः) वनस्पतियों ने (अघ्नत१) प्राप्त किया, (सा) वह (संवत्सरे) संवत्सर में (सम् अभवत्) प्रकट हुई। विराट् वनस्पतियों को प्राप्त हुई, और इस का प्रकट होना, संवत्सर में हुआ।
टिप्पणी -
[१. अघ्नत= हन् हिंसागत्योः" (अदादिः), “हन्" का अर्थ “गति” अभिप्रेत है। गतेस्त्रयोऽर्थाः= ज्ञानम्, गतिः, प्राप्तिश्च। अतः अघ्नत= प्राप्त किया।]