Loading...
अथर्ववेद > काण्ड 1 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 21/ मन्त्र 3
    सूक्त - अथर्वा देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनिवारण सूक्त

    वि रक्षो॒ वि मृधो॑ जहि॒ वि वृ॒त्रस्य॒ हनू॑ रुज। वि म॒न्युमि॑न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ॥

    स्वर सहित पद पाठ

    वि । रक्ष॑: । वि । मृध॑: । ज॒हि॒ । वि । वृ॒त्रस्य॑ । हनू॒ इति॑ । रु॒ज॒ । वि । म॒न्युम् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । ‍अ॒मित्र॑स्य । अ॒भि॒ऽदास॑त: ॥


    स्वर रहित मन्त्र

    वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज। वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥

    स्वर रहित पद पाठ

    वि । रक्ष: । वि । मृध: । जहि । वि । वृत्रस्य । हनू इति । रुज । वि । मन्युम् । इन्द्र । वृत्रऽहन् । ‍अमित्रस्य । अभिऽदासत: ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 21; मन्त्र » 3
    Top