Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 1
    सूक्त - नारायणः देवता - ब्रह्मप्रकाशनम्, पुरुषः छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मप्रकाशन सूक्त

    केन॒ पार्ष्णी॒ आभृ॑ते॒ पूरु॑षस्य॒ केन॑ मां॒सं संभृ॑तं॒ केन॑ गु॒ल्फौ। केना॒ङ्गुलीः॒ पेश॑नीः॒ केन॒ खानि॒ केनो॑च्छ्ल॒ङ्खौ म॑ध्य॒तः कः प्र॑ति॒ष्ठाम् ॥

    स्वर सहित पद पाठ

    केन॑ । पार्ष्णी॒ इति॑ । आभृ॑ते॒ इत्याऽभृ॑ते । पुरु॑षस्य । केन॑ । मां॒सम् । सम्ऽभृ॑तम् । केन॑ । गु॒ल्फौ । केन॑ । अ॒ङ्गुली॑: । पेश॑नी: । केन॑ । खानि॑ । केन॑ । उ॒त्ऽश्ल॒ङ्खौ । म॒ध्य॒त: । क: । प्र॒ति॒ऽस्थाम् ॥२.१॥


    स्वर रहित मन्त्र

    केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ। केनाङ्गुलीः पेशनीः केन खानि केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम् ॥

    स्वर रहित पद पाठ

    केन । पार्ष्णी इति । आभृते इत्याऽभृते । पुरुषस्य । केन । मांसम् । सम्ऽभृतम् । केन । गुल्फौ । केन । अङ्गुली: । पेशनी: । केन । खानि । केन । उत्ऽश्लङ्खौ । मध्यत: । क: । प्रतिऽस्थाम् ॥२.१॥

    अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 1

    Translation -
    Who framed the heels of man! Who fashioned the flesh of him! Who formed and fixed his ankles! Who made the beautiful fingers! Who made the organs! Who gave him foot-soles! Who made the central haunches to sit upon!

    इस भाष्य को एडिट करें
    Top