अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 12
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शतौदनागौ सूक्त
ये दे॒वा दि॑वि॒षदो॑ अन्तरिक्ष॒सद॑श्च॒ ये ये चे॒मे भूम्या॒मधि॑। तेभ्य॒स्त्वं धु॑क्ष्व सर्व॒दा क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
स्वर सहित पद पाठये । दे॒वा: । दि॒वि॒ऽसद॑: । अ॒न्त॒रि॒क्ष॒ऽसद॑: । च॒ । ये । ये । च॒ । इ॒मे । भूम्या॑म् । अधि॑ । तेभ्य॑: । त्वम् । धु॒क्ष्व॒ । स॒र्व॒दा । क्षी॒रम् । स॒र्पि: । अथो॒ इति॑ । मधु॑ ॥९.१२॥
स्वर रहित मन्त्र
ये देवा दिविषदो अन्तरिक्षसदश्च ये ये चेमे भूम्यामधि। तेभ्यस्त्वं धुक्ष्व सर्वदा क्षीरं सर्पिरथो मधु ॥
स्वर रहित पद पाठये । देवा: । दिविऽसद: । अन्तरिक्षऽसद: । च । ये । ये । च । इमे । भूम्याम् । अधि । तेभ्य: । त्वम् । धुक्ष्व । सर्वदा । क्षीरम् । सर्पि: । अथो इति । मधु ॥९.१२॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 12
Translation -
For the learned, who reside in the Sun, roam in the atmosphere or dwell on the Earth, grant thou, o Vedic speech, milk, butter and knowledge of God.