Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 31
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - त्र्यवसाना षट्पदा विपरीतपादलक्ष्मा त्रिष्टुप् सूक्तम् - रुद्र सूक्त

    नम॑स्ते घो॒षिणी॑भ्यो॒ नम॑स्ते के॒शिनी॑भ्यः। नमो॒ नम॑स्कृताभ्यो॒ नमः॑ संभुञ्ज॒तीभ्यः॑। नम॑स्ते देव॒ सेना॑भ्यः स्व॒स्ति नो॒ अभ॑यं च नः ॥

    स्वर सहित पद पाठ

    नम॑: । ते॒ । घो॒षिणी॑भ्य: । नम॑: । ते॒ । के॒शिनी॑भ्य: । नम॑: । नम॑:ऽकृताभ्य: । नम॑: । स॒म्ऽभु॒ञ्ज॒तीभ्य॑: । नम॑: । ते॒ । दे॒व॒ । सेना॑भ्य: । स्व॒स्ति । न॒: । अभ॑यम् । च॒ । न॒: ॥२.३१॥


    स्वर रहित मन्त्र

    नमस्ते घोषिणीभ्यो नमस्ते केशिनीभ्यः। नमो नमस्कृताभ्यो नमः संभुञ्जतीभ्यः। नमस्ते देव सेनाभ्यः स्वस्ति नो अभयं च नः ॥

    स्वर रहित पद पाठ

    नम: । ते । घोषिणीभ्य: । नम: । ते । केशिनीभ्य: । नम: । नम:ऽकृताभ्य: । नम: । सम्ऽभुञ्जतीभ्य: । नम: । ते । देव । सेनाभ्य: । स्वस्ति । न: । अभयम् । च । न: ॥२.३१॥

    अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 31

    Translation -
    O King, homage to thy loud-shouting hosts and thy long-haired followers. Homage to hosts that are adored, homage to armies that protect the state. Homage to all thy troops. May bliss and fearlessness be ours!

    इस भाष्य को एडिट करें
    Top