अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 16
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - अनुष्टुप्
सूक्तम् - प्राण सूक्त
आ॑थर्व॒णीरा॑ङ्गिर॒सीर्दै॒वीर्म॑नुष्य॒जा उ॒त। ओष॑धयः॒ प्र जा॑यन्ते य॒दा त्वं प्रा॑ण॒ जिन्व॑सि ॥
स्वर सहित पद पाठआ॒थ॒र्व॒णी: । आ॒ङ्गि॒र॒सी: । दैवी॑: । म॒नु॒ष्य॒ऽजा: । उ॒त । ओष॑धय: । प्र । जा॒य॒न्ते॒ । य॒दा । त्वम् । प्रा॒ण॒ । जिन्व॑सि ॥६.१६॥
स्वर रहित मन्त्र
आथर्वणीराङ्गिरसीर्दैवीर्मनुष्यजा उत। ओषधयः प्र जायन्ते यदा त्वं प्राण जिन्वसि ॥
स्वर रहित पद पाठआथर्वणी: । आङ्गिरसी: । दैवी: । मनुष्यऽजा: । उत । ओषधय: । प्र । जायन्ते । यदा । त्वम् । प्राण । जिन्वसि ॥६.१६॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 16
Translation -
All herbs and plants spring forth and grow when Thou, O God, developest them, plants that advance our spiritual force, develop our physical strength, strengthen our organs, and are grown by men.
Footnote -
Sayana interprets herbs produced by Atharva Rishi as Atharvani, those produced by Angira Rishis as Angirsi. This interpretation is illogical, as it snacks of history in the Vedas, which are entirely free from it.